Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অস্মাসু স প্ৰথমং প্ৰীতৱান্ ইতি কাৰণাদ্ ৱযং তস্মিন্ প্ৰীযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অস্মাসু স প্রথমং প্রীতৱান্ ইতি কারণাদ্ ৱযং তস্মিন্ প্রীযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အသ္မာသု သ ပြထမံ ပြီတဝါန် ဣတိ ကာရဏာဒ် ဝယံ တသ္မိန် ပြီယာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:19
9 अन्तरसन्दर्भाः  

atastvAM vyAharAmi, etasyA bahu pApamakShamyata tato bahu prIyate kintu yasyAlpapApaM kShamyate solpaM prIyate|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्