Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 sa yAdR^isho .asti vayamapyetasmin jagati tAdR^ishA bhavAma etasmAd vichAradine .asmAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স যাদৃশো ঽস্তি ৱযমপ্যেতস্মিন্ জগতি তাদৃশা ভৱাম এতস্মাদ্ ৱিচাৰদিনে ঽস্মাভি ৰ্যা প্ৰতিভা লভ্যতে সাস্মৎসম্বন্ধীযস্য প্ৰেম্নঃ সিদ্ধিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স যাদৃশো ঽস্তি ৱযমপ্যেতস্মিন্ জগতি তাদৃশা ভৱাম এতস্মাদ্ ৱিচারদিনে ঽস্মাভি র্যা প্রতিভা লভ্যতে সাস্মৎসম্বন্ধীযস্য প্রেম্নঃ সিদ্ধিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ ယာဒၖၑော 'သ္တိ ဝယမပျေတသ္မိန် ဇဂတိ တာဒၖၑာ ဘဝါမ ဧတသ္မာဒ် ဝိစာရဒိနေ 'သ္မာဘိ ရျာ ပြတိဘာ လဘျတေ သာသ္မတ္သမ္ဗန္ဓီယသျ ပြေမ္နး သိဒ္ဓိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa yAdRzO 'sti vayamapyEtasmin jagati tAdRzA bhavAma EtasmAd vicAradinE 'smAbhi ryA pratibhA labhyatE sAsmatsambandhIyasya prEmnaH siddhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:17
25 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


tasmAdahaM yuShmAn vadAmi, vichAradine yuShmAkaM dashAtaH sorasIdono rdashA sahyatarA bhaviShyati|


kintvahaM yuShmAn vadAmi, vichAradine tava daNDataH sidomo daNDo sahyataro bhaviShyati|


kintvahaM yuShmAn vadAmi, manujA yAvantyAlasyavachAMsi vadanti, vichAradine taduttaramavashyaM dAtavyaM,


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


yathAvayorekatvaM tathA teShAmapyekatvaM bhavatu teShvahaM mayi cha tvam itthaM teShAM sampUrNamekatvaM bhavatu, tvaM preritavAn tvaM mayi yathA prIyase cha tathA teShvapi prItavAn etadyathA jagato lokA jAnanti


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


yo dayAM nAcharati tasya vichAro nirddayena kAriShyate, kintu dayA vichAram abhibhaviShyati|


pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho .abhavat tat kiM pashyasi?


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


yaH kashchit tasya vAkyaM pAlayati tasmin Ishvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagachChAmaH|


ahaM tasmin tiShThAmIti yo gadati tasyedam uchitaM yat khrIShTo yAdR^ig AcharitavAn so .api tAdR^ig Acharet|


pashyata vayam Ishvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdR^ik mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


tasmin eShA pratyAshA yasya kasyachid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro .asti|


he priyabAlakAH, kashchid yuShmAkaM bhramaM na janayet, yaH kashchid dharmmAchAraM karoti sa tAdR^ig dhArmmiko bhavati yAdR^ik sa dhAmmiko .asti|


IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro .asmanmadhye tiShThati tasya prema chAsmAsu setsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्