Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যশ্চ তস্যাজ্ঞাঃ পালযতি স তস্মিন্ তিষ্ঠতি তস্মিন্ সোঽপি তিষ্ঠতি; স চাস্মান্ যম্ আত্মানং দত্তৱান্ তস্মাৎ সো ঽস্মাসু তিষ্ঠতীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যশ্চ তস্যাজ্ঞাঃ পালযতি স তস্মিন্ তিষ্ঠতি তস্মিন্ সোঽপি তিষ্ঠতি; স চাস্মান্ যম্ আত্মানং দত্তৱান্ তস্মাৎ সো ঽস্মাসু তিষ্ঠতীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယၑ္စ တသျာဇ္ဉား ပါလယတိ သ တသ္မိန် တိၐ္ဌတိ တသ္မိန် သော'ပိ တိၐ္ဌတိ; သ စာသ္မာန် ယမ် အာတ္မာနံ ဒတ္တဝါန် တသ္မာတ် သော 'သ္မာသု တိၐ္ဌတီတိ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:24
21 अन्तरसन्दर्भाः  

kintu yadi karomi tarhi mayi yuShmAbhiH pratyaye na kR^ite.api kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti cha kShAtvA vishvasiShyatha|


etajjagato lokAstaM grahItuM na shaknuvanti yataste taM nApashyan nAjanaMshcha kintu yUyaM jAnItha yato hetoH sa yuShmAkamanta rnivasati yuShmAkaM madhye sthAsyati cha|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


Ishvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyeshvarasya mandiraM yUyameva| IshvareNa taduktaM yathA, teShAM madhye.ahaM svAvAsaM nidhAsyAmi teShAM madhye cha yAtAyAtaM kurvvan teShAm Ishvaro bhaviShyAmi te cha mallokA bhaviShyanti|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|


Adito yuShmAbhi ryat shrutaM tad yuShmAsu tiShThatu, AditaH shrutaM vAkyaM yadi yuShmAsu tiShThati, tarhi yUyamapi putre pitari cha sthAsyatha|


vayaM taM jAnIma iti tadIyAj nApAlanenAvagachChAmaH|


yaH kashchit tasya vAkyaM pAlayati tasmin Ishvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagachChAmaH|


ahaM tasmin tiShThAmIti yo gadati tasyedam uchitaM yat khrIShTo yAdR^ig AcharitavAn so .api tAdR^ig Acharet|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IshvarAt jAyate, aparaM yaH kashchit prema karoti sa IshvarAt jAta IshvaraM vetti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्