Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dR^iShTvA tasmAt svIyadayAM ruNaddhi tasyAntara Ishvarasya prema kathaM tiShThet?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সাংসাৰিকজীৱিকাপ্ৰাপ্তো যো জনঃ স্ৱভ্ৰাতৰং দীনং দৃষ্ট্ৱা তস্মাৎ স্ৱীযদযাং ৰুণদ্ধি তস্যান্তৰ ঈশ্ৱৰস্য প্ৰেম কথং তিষ্ঠেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সাংসারিকজীৱিকাপ্রাপ্তো যো জনঃ স্ৱভ্রাতরং দীনং দৃষ্ট্ৱা তস্মাৎ স্ৱীযদযাং রুণদ্ধি তস্যান্তর ঈশ্ৱরস্য প্রেম কথং তিষ্ঠেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာံသာရိကဇီဝိကာပြာပ္တော ယော ဇနး သွဘြာတရံ ဒီနံ ဒၖၐ္ဋွာ တသ္မာတ် သွီယဒယာံ ရုဏဒ္ဓိ တသျာန္တရ ဤၑွရသျ ပြေမ ကထံ တိၐ္ဌေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:17
17 अन्तरसन्दर्भाः  

tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|


keShuchid bhrAtR^iShu bhaginIShu vA vasanahIneShu prAtyahikAhArahIneShu cha satsu yuShmAkaM ko.api tebhyaH sharIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,


yUyaM sakushalaM gatvoShNagAtrA bhavata tR^ipyata cheti tarhyetena kiM phalaM?


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्