Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পাপাত্মতো জাতো যঃ কাবিল্ স্ৱভ্ৰাতৰং হতৱান্ তৎসদৃশৈৰস্মাভি ৰ্ন ভৱিতৱ্যং| স কস্মাৎ কাৰণাৎ তং হতৱান্? তস্য কৰ্ম্মাণি দুষ্টানি তদ্ভ্ৰাতুশ্চ কৰ্ম্মাণি ধৰ্ম্মাণ্যাসন্ ইতি কাৰণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পাপাত্মতো জাতো যঃ কাবিল্ স্ৱভ্রাতরং হতৱান্ তৎসদৃশৈরস্মাভি র্ন ভৱিতৱ্যং| স কস্মাৎ কারণাৎ তং হতৱান্? তস্য কর্ম্মাণি দুষ্টানি তদ্ভ্রাতুশ্চ কর্ম্মাণি ধর্ম্মাণ্যাসন্ ইতি কারণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပါပါတ္မတော ဇာတော ယး ကာဗိလ် သွဘြာတရံ ဟတဝါန် တတ္သဒၖၑဲရသ္မာဘိ ရ္န ဘဝိတဝျံ၊ သ ကသ္မာတ် ကာရဏာတ် တံ ဟတဝါန်? တသျ ကရ္မ္မာဏိ ဒုၐ္ဋာနိ တဒ္ဘြာတုၑ္စ ကရ္မ္မာဏိ ဓရ္မ္မာဏျာသန် ဣတိ ကာရဏာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:12
31 अन्तरसन्दर्भाः  

mArgapArshve bIjAnyuptAni tasyArtha eShaH, yadA kashchit rAjyasya kathAM nishamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


tena satpuruShasya hAbilo raktapAtamArabhya berikhiyaH putraM yaM sikhariyaM yUyaM mandirayaj navedyo rmadhye hatavantaH, tadIyashoNitapAtaM yAvad asmin deshe yAvatAM sAdhupuruShANAM shoNitapAto .abhavat tat sarvveShAmAgasAM daNDA yuShmAsu varttiShyante|


tato.adhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punaruchai rjagaduH, sa krushena vidhyatAM|


aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti cha vadata yata ito.adhikaM yat tat pApAtmano jAyate|


jagataH sR^iShTimArabhya pR^ithivyAM bhaviShyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNDA eShAM varttamAnalokAnAM bhaviShyanti, yuShmAnahaM nishchitaM vadAmi sarvve daNDA vaMshasyAsya bhaviShyanti|


yIshuH kathitavAn pituH sakAshAd bahUnyuttamakarmmANi yuShmAkaM prAkAshayaM teShAM kasya karmmaNaH kAraNAn mAM pAShANairAhantum udyatAH stha?


Ishvarasya mukhAt satyaM vAkyaM shrutvA yuShmAn j nApayAmi yohaM taM mAM hantuM cheShTadhve ibrAhIm etAdR^ishaM karmma na chakAra|


yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa eveshvaraH


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


vishvAsena hAbil Ishvaramuddishya kAbilaH shreShThaM balidAnaM kR^itavAn tasmAchcheshvareNa tasya dAnAnyadhi pramANe datte sa dhArmmika ityasya pramANaM labdhavAn tena vishvAsena cha sa mR^itaH san adyApi bhAShate|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


yUyaM taiH saha tasmin sarvvanAshapa Nke majjituM na dhAvatha, ityanenAshcharyyaM vij nAya te yuShmAn nindanti|


yaH pApAchAraM karoti sa shayatAnAt jAto yataH shayatAna AditaH pApAchArI shayatAnasya karmmaNAM lopArthameveshvarasya putraH prAkAshata|


tAn dhik, te kAbilo mArge charanti pAritoShikasyAshAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinashyanti cha|


mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्