Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yaH kashchit putraM nA NgIkaroti sa pitaramapi na dhArayati yashcha putrama NgIkaroti sa pitaramapi dhArayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যঃ কশ্চিৎ পুত্ৰং নাঙ্গীকৰোতি স পিতৰমপি ন ধাৰযতি যশ্চ পুত্ৰমঙ্গীকৰোতি স পিতৰমপি ধাৰযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যঃ কশ্চিৎ পুত্রং নাঙ্গীকরোতি স পিতরমপি ন ধারযতি যশ্চ পুত্রমঙ্গীকরোতি স পিতরমপি ধারযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယး ကၑ္စိတ် ပုတြံ နာင်္ဂီကရောတိ သ ပိတရမပိ န ဓာရယတိ ယၑ္စ ပုတြမင်္ဂီကရောတိ သ ပိတရမပိ ဓာရယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:23
15 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti ki ncha putraM vinA yasmai janAya putrastaM prakAshitavAn ta ncha vinA kopi pitaraM na jAnAti|


te pitaraM mA ncha na jAnanti, tasmAd yuShmAn pratIdR^isham AchariShyanti|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


tadA te.apR^ichChan tava tAtaH kutra? tato yIshuH pratyavAdId yUyaM mAM na jAnItha matpitara ncha na jAnItha yadi mAm akShAsyata tarhi mama tAtamapyakShAsyata|


yIshurabhiShiktastrAteti yo nA NgIkaroti taM vinA ko .aparo .anR^itavAdI bhavet? sa eva khrIShTAri ryaH pitaraM putra ncha nA NgIkaroti|


yIshurIshvarasya putra etad yenA NgIkriyate tasmin IshvarastiShThati sa cheshvare tiShThati|


IshvarIyo ya AtmA sa yuShmAbhiranena parichIyatAM, yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA svIkriyate sa IshvarIyaH|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्