Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 he bAlakAH, sheShakAlo.ayaM, aparaM khrIShTAriNopasthAvyamiti yuShmAbhi ryathA shrutaM tathA bahavaH khrIShTAraya upasthitAstasmAdayaM sheShakAlo.astIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে বালকাঃ, শেষকালোঽযং, অপৰং খ্ৰীষ্টাৰিণোপস্থাৱ্যমিতি যুষ্মাভি ৰ্যথা শ্ৰুতং তথা বহৱঃ খ্ৰীষ্টাৰয উপস্থিতাস্তস্মাদযং শেষকালোঽস্তীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে বালকাঃ, শেষকালোঽযং, অপরং খ্রীষ্টারিণোপস্থাৱ্যমিতি যুষ্মাভি র্যথা শ্রুতং তথা বহৱঃ খ্রীষ্টারয উপস্থিতাস্তস্মাদযং শেষকালোঽস্তীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ဗာလကား, ၑေၐကာလော'ယံ, အပရံ ခြီၐ္ဋာရိဏောပသ္ထာဝျမိတိ ယုၐ္မာဘိ ရျထာ ၑြုတံ တထာ ဗဟဝး ခြီၐ္ဋာရယ ဥပသ္ထိတာသ္တသ္မာဒယံ ၑေၐကာလော'သ္တီတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:18
24 अन्तरसन्दर्भाः  

tathA bahavo mR^iShAbhaviShyadvAdina upasthAya bahUn bhramayiShyanti|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


bahavo mama nAma gR^ihlanta AgamiShyanti, khrIShTo.ahameveti vAchaM vadanto bahUn bhramayiShyanti|


yataH khrIShTohamiti kathayitvA mama nAmnAneke samAgatya lokAnAM bhramaM janayiShyanti;


tadA yIshurapR^ichChat, he vatsA sannidhau ki nchit khAdyadravyam Aste? te.avadan kimapi nAsti|


pratyayIbhavanakAle.asmAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivichyAsmAbhiH sAmpratam avashyameva nidrAto jAgarttavyaM|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


sa etasmin sheShakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kR^itavAn tenaiva cha sarvvajaganti sR^iShTavAn|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito .abhavat|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


sarvveShAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratashcha bhavata|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


yIshurabhiShiktastrAteti yo nA NgIkaroti taM vinA ko .aparo .anR^itavAdI bhavet? sa eva khrIShTAri ryaH pitaraM putra ncha nA NgIkaroti|


he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|


kintu yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA nA NgIkriyate sa IshvarIyo nahi kintu khrIShTArerAtmA, tena chAgantavyamiti yuShmAbhiH shrutaM, sa chedAnImapi jagati varttate|


yato bahavaH prava nchakA jagat pravishya yIshukhrIShTo narAvatAro bhUtvAgata etat nA NgIkurvvanti sa eva prava nchakaH khrIShTArishchAsti|


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्