Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo .anR^itavAdino bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকাৰে চৰামস্তৰ্হি সত্যাচাৰিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকারে চরামস্তর্হি সত্যাচারিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ တေန သဟာံၑိန ဣတိ ဂဒိတွာ ယဒျန္ဓာကာရေ စရာမသ္တရှိ သတျာစာရိဏော န သန္တော 'နၖတဝါဒိနော ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:6
25 अन्तरसन्दर्भाः  

tad dine bahavo mAM vadiShyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviShyadvAkyaM na vyAhR^itaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kR^itAni?


kintu rAtrau gachChan skhalati yato hetostatra dIpti rnAsti|


tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano.andhakAre gachChati sa kutra yAtIti na jAnAti|


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


yUyaM taM nAvagachChatha kintvahaM tamavagachChAmi taM nAvagachChAmIti vAkyaM yadi vadAmi tarhi yUyamiva mR^iShAbhAShI bhavAmi kintvahaM tamavagachChAmi tadAkShAmapi gR^ihlAmi|


kaThoramanasAM kApaTyAd anR^itavAdinAM vivAhaniShedhakAnAM bhakShyavisheShaniShedhakAnA ncha


he mama bhrAtaraH, mama pratyayo.astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?


yUyaM sakushalaM gatvoShNagAtrA bhavata tR^ipyata cheti tarhyetena kiM phalaM?


ki ncha kashchid idaM vadiShyati tava pratyayo vidyate mama cha karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darshaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darshayiShyAmi|


vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|


ahaM taM jAnAmIti vaditvA yastasyAj nA na pAlayati so .anR^itavAdI satyamata ncha tasyAntare na vidyate|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्