Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 itarAn prati susaMvAdaM ghoShayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vashIkurvve cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ইতৰান্ প্ৰতি সুসংৱাদং ঘোষযিৎৱাহং যৎ স্ৱযমগ্ৰাহ্যো ন ভৱামি তদৰ্থং দেহম্ আহন্মি ৱশীকুৰ্ৱ্ৱে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ইতরান্ প্রতি সুসংৱাদং ঘোষযিৎৱাহং যৎ স্ৱযমগ্রাহ্যো ন ভৱামি তদর্থং দেহম্ আহন্মি ৱশীকুর্ৱ্ৱে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဣတရာန် ပြတိ သုသံဝါဒံ ဃောၐယိတွာဟံ ယတ် သွယမဂြာဟျော န ဘဝါမိ တဒရ္ထံ ဒေဟမ် အာဟန္မိ ဝၑီကုရွွေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:27
23 अन्तरसन्दर्भाः  

tathApyeShA vidhavA mAM klishnAti tasmAdasyA vivAdaM pariShkariShyAmi nochet sA sadAgatya mAM vyagraM kariShyati|


kashchid yadi sarvvaM jagat prApnoti kintu svaprANAn hArayati svayaM vinashyati cha tarhi tasya ko lAbhaH?


san nijasthAnam agachChat, tatpadaM labdhum enayo rjanayo rmadhye bhavatA ko.abhiruchitastadasmAn darshyatAM|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


mallA api sarvvabhoge parimitabhogino bhavanti te tu mlAnAM srajaM lipsante kintu vayam amlAnAM lipsAmahe|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


te shApagrastA vaMshAH saralamArgaM vihAya biyoraputrasya biliyamasya vipathena vrajanto bhrAntA abhavan| sa biliyamo .apyadharmmAt prApye pAritoShike.aprIyata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्