Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 sarvveShAm anAyatto.ahaM yad bhUrisho lokAn pratipadye tadarthaM sarvveShAM dAsatvama NgIkR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূৰিশো লোকান্ প্ৰতিপদ্যে তদৰ্থং সৰ্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূরিশো লোকান্ প্রতিপদ্যে তদর্থং সর্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာမ် အနာယတ္တော'ဟံ ယဒ် ဘူရိၑော လောကာန် ပြတိပဒျေ တဒရ္ထံ သရွွေၐာံ ဒါသတွမင်္ဂီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:19
21 अन्तरसन्दर्भाः  

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayordvayoH sthitayostasyAparAdhaM taM j nApaya| tatra sa yadi tava vAkyaM shR^iNoti, tarhi tvaM svabhrAtaraM prAptavAn,


ahaM sabhyAsabhyAnAM vidvadavidvatA ncha sarvveShAm R^iNI vidye|


tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


satyametat, kintu mayA yaH saMvedo nirddishyate sa tava nahi parasyaiva|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


he nAri tava bharttuH paritrANaM tvatto bhaviShyati na veti tvayA kiM j nAyate? he nara tava jAyAyAH paritrANaM tvatteा bhaviShyati na veti tvayA kiM j nAyate?


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?


pashyata tR^itIyavAraM yuुShmatsamIpaM gantumudyato.asmi tatrApyahaM yuShmAn bhArAkrAntAn na kariShyAmi| yuShmAkaM sampattimahaM na mR^igaye kintu yuShmAneva, yataH pitroH kR^ite santAnAnAM dhanasa nchayo.anupayuktaH kintu santAnAnAM kR^ite pitro rdhanasa nchaya upayuktaH|


ataeva yuShmAkaM hitAya sarvvameva bhavati tasmAd bahUnAM prachurAnuुgrahaprApte rbahulokAnAM dhanyavAdeneshvarasya mahimA samyak prakAshiShyate|


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


svasmin upadeshe cha sAvadhAno bhUtvAvatiShThasva tat kR^itvA tvayAtmaparitrANaM shrotR^iNA ncha paritrANaM sAdhayiShyate|


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्