Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 susaMvAdagheShaNAt mama yasho na jAyate yatastadghoShaNaM mamAvashyakaM yadyahaM susaMvAdaM na ghoShayeyaM tarhi mAM dhik|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 সুসংৱাদঘেষণাৎ মম যশো ন জাযতে যতস্তদ্ঘোষণং মমাৱশ্যকং যদ্যহং সুসংৱাদং ন ঘোষযেযং তৰ্হি মাং ধিক্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 সুসংৱাদঘেষণাৎ মম যশো ন জাযতে যতস্তদ্ঘোষণং মমাৱশ্যকং যদ্যহং সুসংৱাদং ন ঘোষযেযং তর্হি মাং ধিক্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သုသံဝါဒဃေၐဏာတ် မမ ယၑော န ဇာယတေ ယတသ္တဒ္ဃေါၐဏံ မမာဝၑျကံ ယဒျဟံ သုသံဝါဒံ န ဃောၐယေယံ တရှိ မာံ ဓိက်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:16
21 अन्तरसन्दर्भाः  

anantaraM yo dAsaH pa ncha poTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIchakAra|


tadAnIM yIshustaM proktavAn, yo jano lA Ngale karamarpayitvA pashchAt pashyati sa IshvarIyarAjyaM nArhati|


vayaM yad apashyAma yadashR^iNuma cha tanna prachArayiShyAma etat kadApi bhavituM na shaknoti|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


tadA kampamAno vismayApannashcha sovadat he prabho mayA kiM karttavyaM? bhavata ichChA kA? tataH prabhurAj nApayad utthAya nagaraM gachCha tatra tvayA yat karttavyaM tad vadiShyate|


ahaM sabhyAsabhyAnAM vidvadavidvatA ncha sarvveShAm R^iNI vidye|


IshvaraM prati yIshukhrIShTena mama shlAghAkaraNasya kAraNam Aste|


sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmashlAghAM karttuM panthA bhavediti satyaM, kintvIshvarasya samIpe nahi|


yataH khrIShTadharmme yadyapi yuShmAkaM dashasahasrANi vinetAro bhavanti tathApi bahavo janakA na bhavanti yato.ahameva susaMvAdena yIshukhrIShTe yuShmAn ajanayaM|


yuShmAsu yo.adhikArastasya bhAgino yadyanye bhaveyustarhyasmAbhistato.adhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tenAdhikAreNa na vyavahR^itavantaH kintu khrIShTIyasusaMvAdasya ko.api vyAghAto.asmAbhiryanna jAyeta tadarthaM sarvvaM sahAmahe|


tadvad ye susaMvAdaM ghoShayanti taiH susaMvAdena jIvitavyamiti prabhunAdiShTaM|


apara ncha khrIShTasya susaMvAdaghoShaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe cha madarthaM dvAre mukte


aparam ArkhippaM vadata prabho ryat paricharyyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्