Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 kintu kR^itavivAho jano yathA bhAryyAM paritoShayet tathA saMsAraM chintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভাৰ্য্যাং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:33
13 अन्तरसन्दर्भाः  

atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|


aparaH kathayAmAsa, vyUDhavAnahaM tasmAt kAraNAd yAtuM na shaknomi|


vaitanikaH palAyate yataH sa vetanArthI meShArthaM na chintayati|


bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartre.api bhAryyayA vitaraNIyaM vitIryyatAM|


kintu yUyaM yannishchintA bhaveteti mama vA nChA| akR^itavivAho jano yathA prabhuM paritoShayet tathA prabhuM chintayati,


tadvad UDhayoShito .anUDhA vishiShyate| yAnUDhA sA yathA kAyamanasoH pavitrA bhavet tathA prabhuM chintayati yA choDhA sA yathA bharttAraM paritoShayet tathA saMsAraM chintayati|


he svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruShAlApaM mA kurudhvaM|


yadi kashchit svajAtIyAn lokAn visheShataH svIyaparijanAn na pAlayati tarhi sa vishvAsAd bhraShTo .apyadhamashcha bhavati|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्