Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 madarthaM sarvvaM dravyam apratiShiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiShiddhaM tathApyahaM kasyApi dravyasya vashIkR^ito na bhaviShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মদৰ্থং সৰ্ৱ্ৱং দ্ৰৱ্যম্ অপ্ৰতিষিদ্ধং কিন্তু ন সৰ্ৱ্ৱং হিতজনকং| মদৰ্থং সৰ্ৱ্ৱমপ্ৰতিষিদ্ধং তথাপ্যহং কস্যাপি দ্ৰৱ্যস্য ৱশীকৃতো ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মদর্থং সর্ৱ্ৱং দ্রৱ্যম্ অপ্রতিষিদ্ধং কিন্তু ন সর্ৱ্ৱং হিতজনকং| মদর্থং সর্ৱ্ৱমপ্রতিষিদ্ধং তথাপ্যহং কস্যাপি দ্রৱ্যস্য ৱশীকৃতো ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မဒရ္ထံ သရွွံ ဒြဝျမ် အပြတိၐိဒ္ဓံ ကိန္တု န သရွွံ ဟိတဇနကံ၊ မဒရ္ထံ သရွွမပြတိၐိဒ္ဓံ တထာပျဟံ ကသျာပိ ဒြဝျသျ ဝၑီကၖတော န ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 madarthaM sarvvaM dravyam apratiSiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiSiddhaM tathApyahaM kasyApi dravyasya vazIkRtO na bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:12
12 अन्तरसन्दर्भाः  

tasmAd yihUdIyAH svasthaM naraM vyAharan adya vishrAmavAre shayanIyamAdAya na yAtavyam|


vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


devatAbaliprasAdabhakShaNe vayamidaM vidmo yat jaganmadhye ko.api devo na vidyate, ekashcheshvaro dvitIyo nAstIti|


yuShmAsu yo.adhikArastasya bhAgino yadyanye bhaveyustarhyasmAbhistato.adhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tenAdhikAreNa na vyavahR^itavantaH kintu khrIShTIyasusaMvAdasya ko.api vyAghAto.asmAbhiryanna jAyeta tadarthaM sarvvaM sahAmahe|


itarAn prati susaMvAdaM ghoShayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vashIkurvve cha|


atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuShmAn dR^iShTAntaM darshayitum ichChantastad akurmma|


yuShmAkaM premabhojyeShu te vighnajanakA bhavanti, Atmambharayashcha bhUtvA nirlajjayA yuShmAbhiH sArddhaM bhu njate| te vAyubhishchAlitA nistoyameghA hemantakAlikA niShphalA dvi rmR^itA unmUlitA vR^ikShAH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्