Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্ৰভো ৰ্যীশো ৰ্নাম্নাস্মদীশ্ৱৰস্যাত্মনা চ যূযং প্ৰক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্রভো র্যীশো র্নাম্নাস্মদীশ্ৱরস্যাত্মনা চ যূযং প্রক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယူယဉ္စဲဝံဝိဓာ လောကာ အာသ္တ ကိန္တု ပြဘော ရျီၑော ရ္နာမ္နာသ္မဒီၑွရသျာတ္မနာ စ ယူယံ ပြက္ၐာလိတား ပါဝိတား သပုဏျီကၖတာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:11
52 अन्तरसन्दर्भाः  

yUyamapi mama drAkShAkShetraM yAta, yuShmabhyamahaM yogyabhR^itiM dAsyAmi, tataste vavrajuH|


yuShmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasa nchAyI puNyavattvena gaNito nijagR^ihaM jagAma, yato yaH kashchit svamunnamayati sa nAmayiShyate kintu yaH kashchit svaM namayati sa unnamayiShyate|


tato yIshuravadad yo jano dhautastasya sarvvA NgapariShkR^itatvAt pAdau vinAnyA Ngasya prakShAlanApekShA nAsti| yUyaM pariShkR^itA iti satyaM kintu na sarvve,


tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakShAlayiShyati| yIshurakathayad yadi tvAM na prakShAlaye tarhi mayi tava kopyaMsho nAsti|


yato visheShakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kashchid rogI prathamaM pAnIyamavArohat sa eva tatkShaNAd rogamukto.abhavat|


phalato mUsAvyavasthayA yUyaM yebhyo doShebhyo muktA bhavituM na shakShyatha tebhyaH sarvvadoShebhya etasmin jane vishvAsinaH sarvve muktA bhaviShyantIti yuShmAbhi rj nAyatAM|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


ta IshvarasyAnugrahAd mUlyaM vinA khrIShTakR^itena paritrANena sapuNyIkR^itA bhavanti|


kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


ataeva tasya raktapAtena sapuNyIkR^itA vayaM nitAntaM tena kopAd uddhAriShyAmahe|


apara ncha tena ye niyuktAsta AhUtA api ye cha tenAhUtAste sapuNyIkR^itAH, ye cha tena sapuNyIkR^itAste vibhavayuktAH|


IshvarasyAbhiruchiteShu kena doSha AropayiShyate? ya IshvarastAn puNyavata iva gaNayati kiM tena?


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


Ishvarasya sAkShAt ko.api vyavasthayA sapuNyo na bhavati tada vyaktaM yataH "puNyavAn mAnavo vishvAsena jIviShyatIti" shAstrIyaM vachaH|


itthaM vayaM yad vishvAsena sapuNyIbhavAmastadarthaM khrIShTasya samIpam asmAn netuM vyavasthAgratho.asmAkaM vinetA babhUva|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


sa khrIShTo.api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcharata|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


ato hetorasmAbhiH saralAntaHkaraNai rdR^iDhavishvAsaiH pApabodhAt prakShAlitamanobhi rnirmmalajale snAtasharIraishcheshvaram upAgatya pratyAshAyAH pratij nA nishchalA dhArayitavyA|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


he shishavaH, yUyaM tasya nAmnA pApakShamAM prAptavantastasmAd ahaM yuShmAn prati likhAmi|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्