Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 preritA vayaM sheShA hantavyAshcheveshvareNa nidarshitAH| yato vayaM sarvvalokAnAm arthataH svargIyadUtAnAM mAnavAnA ncha kautukAspadAni jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 প্ৰেৰিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱৰেণ নিদৰ্শিতাঃ| যতো ৱযং সৰ্ৱ্ৱলোকানাম্ অৰ্থতঃ স্ৱৰ্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 প্রেরিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱরেণ নিদর্শিতাঃ| যতো ৱযং সর্ৱ্ৱলোকানাম্ অর্থতঃ স্ৱর্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပြေရိတာ ဝယံ ၑေၐာ ဟန္တဝျာၑ္စေဝေၑွရေဏ နိဒရ္ၑိတား၊ ယတော ဝယံ သရွွလောကာနာမ် အရ္ထတး သွရ္ဂီယဒူတာနာံ မာနဝါနာဉ္စ ကော်တုကာသ္ပဒါနိ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:9
21 अन्तरसन्दर्भाः  

tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacharau dhR^itvaikachittA ra NgabhUmiM javena dhAvitavantaH|


paulasyatmIyA AshiyAdeshasthAH katipayAH pradhAnalokAstasya samIpaM naramekaM preShya tvaM ra NgabhUmiM mAgA iti nyavedayan|


kintu likhitam Aste, yathA, vayaM tava nimittaM smo mR^ityuvaktre.akhilaM dinaM| balirdeyo yathA meSho vayaM gaNyAmahe tathA|


khrIShTo yadi kevalamihaloke .asmAkaM pratyAshAbhUmiH syAt tarhi sarvvamartyebhyo vayameva durbhAgyAH|


te kiM khrIShTasya parichArakAH? ahaM tebhyo.api tasya mahAparichArakaH; kintu nirbbodha iva bhAShe, tebhyo.apyahaM bahuparishrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAshasaMshaye cha patitavAn|


bhramakasamA vayaM satyavAdino bhavAmaH, aparichitasamA vayaM suparichitA bhavAmaH, mR^itakalpA vayaM jIvAmaH, daNDyamAnA vayaM na hanyAmahe,


varttamAnaiH kleshaiH kasyApi chA nchalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAshvAsyantA ncheti tam AdishaM|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्