Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 idAnImeva yUyaM kiM tR^iptA labdhadhanA vA? asmAsvavidyamAneShu yUyaM kiM rAjatvapadaM prAptAH? yuShmAkaM rAjatvaM mayAbhilaShitaM yatastena yuShmAbhiH saha vayamapi rAjyAMshino bhaviShyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং ৰাজৎৱপদং প্ৰাপ্তাঃ? যুষ্মাকং ৰাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি ৰাজ্যাংশিনো ভৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং রাজৎৱপদং প্রাপ্তাঃ? যুষ্মাকং রাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি রাজ্যাংশিনো ভৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣဒါနီမေဝ ယူယံ ကိံ တၖပ္တာ လဗ္ဓဓနာ ဝါ? အသ္မာသွဝိဒျမာနေၐု ယူယံ ကိံ ရာဇတွပဒံ ပြာပ္တား? ယုၐ္မာကံ ရာဇတွံ မယာဘိလၐိတံ ယတသ္တေန ယုၐ္မာဘိး သဟ ဝယမပိ ရာဇျာံၑိနော ဘဝိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 idAnImEva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH saha vayamapi rAjyAMzinO bhaviSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:8
27 अन्तरसन्दर्भाः  

anantaraM sa jananivahaM nirIkShya bhUdharopari vrajitvA samupavivesha|


iha hasanto yUyaM vata yuShmAbhiH shochitavyaM roditavya ncha|


tataH so.avAdIt bhavAn ye ye lokAshcha mama kathAm adya shR^iNvanti prAyeNa iti nahi kintvetat shR^i NkhalabandhanaM vinA sarvvathA te sarvve mAdR^ishA bhavantvitIshvasya samIpe prArthaye.aham|


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


khrIShTasambandhIyaM sAkShyaM yuShmAkaM madhye yena prakAreNa sapramANam abhavat


aparamahaM yuShmAkaM samIpaM na gamiShyAmIti buddhvA yuShmAkaM kiyanto lokA garvvanti|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


yUyaM mamAj nAnatAM kShaNaM yAvat soDhum arhatha, ataH sA yuShmAbhiH sahyatAM|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


ahaM dhanI samR^iddhashchAsmi mama kasyApyabhAvo na bhavatIti tvaM vadasi kintu tvameva duHkhArtto durgato daridro .andho nagnashchAsi tat tvayA nAvagamyate|


asmadIshvarapakShe .asmAn nR^ipatIn yAjakAnapi| kR^itavAMstena rAjatvaM kariShyAmo mahItale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्