Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaraH, ahamAtmikairiva yuShmAbhiH samaM sambhAShituM nAshaknavaM kintu shArIrikAchAribhiH khrIShTadharmme shishutulyaishcha janairiva yuShmAbhiH saha samabhAShe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, अहमात्मिकैरिव युष्माभिः समं सम्भाषितुं नाशक्नवं किन्तु शारीरिकाचारिभिः ख्रीष्टधर्म्मे शिशुतुल्यैश्च जनैरिव युष्माभिः सह समभाषे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, অহমাত্মিকৈৰিৱ যুষ্মাভিঃ সমং সম্ভাষিতুং নাশক্নৱং কিন্তু শাৰীৰিকাচাৰিভিঃ খ্ৰীষ্টধৰ্ম্মে শিশুতুল্যৈশ্চ জনৈৰিৱ যুষ্মাভিঃ সহ সমভাষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, অহমাত্মিকৈরিৱ যুষ্মাভিঃ সমং সম্ভাষিতুং নাশক্নৱং কিন্তু শারীরিকাচারিভিঃ খ্রীষ্টধর্ম্মে শিশুতুল্যৈশ্চ জনৈরিৱ যুষ্মাভিঃ সহ সমভাষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, အဟမာတ္မိကဲရိဝ ယုၐ္မာဘိး သမံ သမ္ဘာၐိတုံ နာၑက္နဝံ ကိန္တု ၑာရီရိကာစာရိဘိး ခြီၐ္ဋဓရ္မ္မေ ၑိၑုတုလျဲၑ္စ ဇနဲရိဝ ယုၐ္မာဘိး သဟ သမဘာၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:1
11 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|


vayaM j nAnaM bhAShAmahe tachcha siddhalokai rj nAnamiva manyate, tadihalokasya j nAnaM nahi, ihalokasya nashvarANAm adhipatInAM vA j nAnaM nahi;


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


yo dugdhapAyI sa shishurevetikAraNAt dharmmavAkye tatparo nAsti|


he shishavaH, yUyaM tasya nAmnA pApakShamAM prAptavantastasmAd ahaM yuShmAn prati likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्