Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yato.ahaM yAtrAkAle kShaNamAtraM yuShmAn draShTuM nechChAmi kintu prabhu ryadyanujAnIyAt tarhi ki nchid dIrghakAlaM yuShmatsamIpe pravastum ichChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতোঽহং যাত্ৰাকালে ক্ষণমাত্ৰং যুষ্মান্ দ্ৰষ্টুং নেচ্ছামি কিন্তু প্ৰভু ৰ্যদ্যনুজানীযাৎ তৰ্হি কিঞ্চিদ্ দীৰ্ঘকালং যুষ্মৎসমীপে প্ৰৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতোঽহং যাত্রাকালে ক্ষণমাত্রং যুষ্মান্ দ্রষ্টুং নেচ্ছামি কিন্তু প্রভু র্যদ্যনুজানীযাৎ তর্হি কিঞ্চিদ্ দীর্ঘকালং যুষ্মৎসমীপে প্রৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော'ဟံ ယာတြာကာလေ က္ၐဏမာတြံ ယုၐ္မာန် ဒြၐ္ဋုံ နေစ္ဆာမိ ကိန္တု ပြဘု ရျဒျနုဇာနီယာတ် တရှိ ကိဉ္စိဒ် ဒီရ္ဃကာလံ ယုၐ္မတ္သမီပေ ပြဝသ္တုမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:7
8 अन्तरसन्दर्भाः  

tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


etasmin yamahaM tatputrIyasusaMvAdaprachAraNena manasA paricharAmi sa Ishvaro mama sAkShI vidyate|


kintu yadi prabherichChA bhavati tarhyahamavilambaM yuShmatsamIpamupasthAya teShAM darpadhmAtAnAM lokAnAM vAchaM j nAsyAmIti nahi sAmarthyameva j nAsyAmi|


aparaM yUyaM yad dvitIyaM varaM labhadhve tadarthamitaH pUrvvaM tayA pratyAshayA yuShmatsamIpaM gamiShyAmi


tadanuktvA yuShmAkam idaM kathanIyaM prabhorichChAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariShyAma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्