Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tato mamAgamanasamaye yUyaM yAneva vishvAsyA iti vediShyatha tebhyo.ahaM patrANi dattvA yuShmAkaM taddAnasya yirUshAlamaM nayanArthaM tAn preShayiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্ৰাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিৰূশালমং নযনাৰ্থং তান্ প্ৰেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো মমাগমনসমযে যূযং যানেৱ ৱিশ্ৱাস্যা ইতি ৱেদিষ্যথ তেভ্যোঽহং পত্রাণি দত্ত্ৱা যুষ্মাকং তদ্দানস্য যিরূশালমং নযনার্থং তান্ প্রেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော မမာဂမနသမယေ ယူယံ ယာနေဝ ဝိၑွာသျာ ဣတိ ဝေဒိၐျထ တေဘျော'ဟံ ပတြာဏိ ဒတ္တွာ ယုၐ္မာကံ တဒ္ဒါနသျ ယိရူၑာလမံ နယနာရ္ထံ တာန် ပြေၐယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:3
8 अन्तरसन्दर्भाः  

yashcha bubhukShitaH sa svagR^ihe bhu NktAM| daNDaprAptaye yuShmAbhi rna samAgamyatAM| etadbhinnaM yad AdeShTavyaM tad yuShmatsamIpAgamanakAle mayAdekShyate|


kintu yadi tatra mamApi gamanam uchitaM bhavet tarhi te mayA saha yAsyanti|


vayaM kim AtmaprashaMsanaM punarArabhAmahe? yuShmAn prati yuShmatto vA pareShAM keShA nchid ivAsmAkamapi kiM prashaMsApatreShu prayojanam Aste?


vaya ncha yat pavitralokebhyasteShAM dAnam upakArArthakam aMshana ncha gR^ihlAmastad bahununayenAsmAn prArthitavantaH|


ato hetostvaM yathArabdhavAn tathaiva karinthinAM madhye.api tad dAnagrahaNaM sAdhayeti yuShmAn adhi vayaM tItaM prArthayAmahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्