Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 sarvvasheShe.akAlajAtatulyo yo.ahaM, so.ahamapi tasya darshanaM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সৰ্ৱ্ৱশেষেঽকালজাততুল্যো যোঽহং, সোঽহমপি তস্য দৰ্শনং প্ৰাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সর্ৱ্ৱশেষেঽকালজাততুল্যো যোঽহং, সোঽহমপি তস্য দর্শনং প্রাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သရွွၑေၐေ'ကာလဇာတတုလျော ယော'ဟံ, သော'ဟမပိ တသျ ဒရ္ၑနံ ပြာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sarvvazESE'kAlajAtatulyO yO'haM, sO'hamapi tasya darzanaM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:8
10 अन्तरसन्दर्भाः  

kShaNadAyAM prabhuH paulaM darshanaM datvA bhAShitavAn, mA bhaiShIH, mA nirasIH kathAM prachAraya|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


tvaM tvarayA yirUshAlamaH pratiShThasva yato lokAmayi tava sAkShyaM na grahIShyanti, mAmpratyuditaM tasyedaM vAkyam ashrauSham|


kintu gachChan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama chaturdishi prakAshitavatI|


itthaM pradhAnayAjakasya samIpAt shaktim Aj nApatra ncha labdhvA dammeShaknagaraM gatavAn|


kintu samuttiShTha tvaM yad dR^iShTavAn itaH puna ncha yadyat tvAM darshayiShyAmi teShAM sarvveShAM kAryyANAM tvAM sAkShiNaM mama sevaka ncha karttum darshanam adAm|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्