Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tataH paraM pa nchashatAdhikasaMkhyakebhyo bhrAtR^ibhyo yugapad darshanaM dattavAn teShAM kechit mahAnidrAM gatA bahutarAshchAdyApi varttante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः परं पञ्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ পৰং পঞ্চশতাধিকসংখ্যকেভ্যো ভ্ৰাতৃভ্যো যুগপদ্ দৰ্শনং দত্তৱান্ তেষাং কেচিৎ মহানিদ্ৰাং গতা বহুতৰাশ্চাদ্যাপি ৱৰ্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ পরং পঞ্চশতাধিকসংখ্যকেভ্যো ভ্রাতৃভ্যো যুগপদ্ দর্শনং দত্তৱান্ তেষাং কেচিৎ মহানিদ্রাং গতা বহুতরাশ্চাদ্যাপি ৱর্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပရံ ပဉ္စၑတာဓိကသံချကေဘျော ဘြာတၖဘျော ယုဂပဒ် ဒရ္ၑနံ ဒတ္တဝါန် တေၐာံ ကေစိတ် မဟာနိဒြာံ ဂတာ ဗဟုတရာၑ္စာဒျာပိ ဝရ္တ္တန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:6
10 अन्तरसन्दर्भाः  

yIshustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtR^in gAlIlaM yAtuM vadata, tatra te mAM drakShyanti|


kintu tena yathoktaM tathA yuShmAkamagre gAlIlaM yAsyate tatra sa yuShmAn sAkShAt kariShyate yUyaM gatvA tasya shiShyebhyaH pitarAya cha vArttAmimAM kathayata|


dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;


tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|


aparaM khrIShTAshritA ye mAnavA mahAnidrAM gatAste.api nAshaM gatAH|


idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|


he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


vadiShyanti prabhorAgamanasya pratij nA kutra? yataH pitR^ilokAnAM mahAnidrAgamanAt paraM sarvvANi sR^iShTerArambhakAle yathA tathaivAvatiShThante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्