Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 ityanena dharmmAt mA bhraMshadhvaM| kusaMsargeNa lokAnAM sadAchAro vinashyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইত্যনেন ধৰ্ম্মাৎ মা ভ্ৰংশধ্ৱং| কুসংসৰ্গেণ লোকানাং সদাচাৰো ৱিনশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইত্যনেন ধর্ম্মাৎ মা ভ্রংশধ্ৱং| কুসংসর্গেণ লোকানাং সদাচারো ৱিনশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတျနေန ဓရ္မ္မာတ် မာ ဘြံၑဓွံ၊ ကုသံသရ္ဂေဏ လောကာနာံ သဒါစာရော ဝိနၑျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:33
17 अन्तरसन्दर्भाः  

tathA bahavo mR^iShAbhaviShyadvAdina upasthAya bahUn bhramayiShyanti|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


tadAnIM yIshustAnavochat, avadhadvvaM, kopi yuShmAn na bhramayet|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


yuShmAkaM bhrAnti rna bhavatu, Ishvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM shasyaM karttiShyate|


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gR^ihItavantastasmAt kAraNAd


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


tato .anekeShu teShAM vinAshakamArgaM gateShu tebhyaH satyamArgasya nindA sambhaviShyati|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्