Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yato.ahaM yad yat j nApitastadanusArAt yuShmAsu mukhyAM yAM shikShAM samArpayaM seyaM, shAstrAnusArAt khrIShTo.asmAkaM pApamochanArthaM prANAn tyaktavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽহং যদ্ যৎ জ্ঞাপিতস্তদনুসাৰাৎ যুষ্মাসু মুখ্যাং যাং শিক্ষাং সমাৰ্পযং সেযং, শাস্ত্ৰানুসাৰাৎ খ্ৰীষ্টোঽস্মাকং পাপমোচনাৰ্থং প্ৰাণান্ ত্যক্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽহং যদ্ যৎ জ্ঞাপিতস্তদনুসারাৎ যুষ্মাসু মুখ্যাং যাং শিক্ষাং সমার্পযং সেযং, শাস্ত্রানুসারাৎ খ্রীষ্টোঽস্মাকং পাপমোচনার্থং প্রাণান্ ত্যক্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'ဟံ ယဒ် ယတ် ဇ္ဉာပိတသ္တဒနုသာရာတ် ယုၐ္မာသု မုချာံ ယာံ ၑိက္ၐာံ သမာရ္ပယံ သေယံ, ၑာသ္တြာနုသာရာတ် ခြီၐ္ဋော'သ္မာကံ ပါပမောစနာရ္ထံ ပြာဏာန် တျက္တဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaM pApamOcanArthaM prANAn tyaktavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:3
38 अन्तरसन्दर्भाः  

manujasutamadhi yAdR^ishaM likhitamAste, tadanurUpA tadgati rbhaviShyati; kintu yena puMsA sa parakareShu samarpayiShyate, hA hA chet sa nAjaniShyata, tadA tasya kShemamabhaviShyat|


yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


tadA sa tAvuvAcha, he abodhau he bhaviShyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


tadA paulaH svAchArAnusAreNa teShAM samIpaM gatvA vishrAmavAratraye taiH sArddhaM dharmmapustakIyakathAyA vichAraM kR^itavAn|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


sa shAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meShashAvakaH| lomachChedakasAkShAchcha meShashcha nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiShThata|


yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


prabhuto ya upadesho mayA labdho yuShmAsu samarpitashcha sa eShaH|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


ahaM kasmAchchit manuShyAt taM na gR^ihItavAn na vA shikShitavAn kevalaM yIshoH khrIShTasya prakAshanAdeva|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


yaH kashchit mahAyAjako bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kR^ita IshvaroddeshyaviShaye.arthata upahArANAM pApArthakabalInA ncha dAna niyujyate|


etasmAt kAraNAchcha yadvat lokAnAM kR^ite tadvad AtmakR^ite.api pApArthakabalidAnaM tena karttavyaM|


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्