Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 iti hetorahaM yuShmabhyaM nivedayAmi, IshvarasyAtmanA bhAShamANaH ko.api yIshuM shapta iti na vyAharati, punashcha pavitreNAtmanA vinItaM vinAnyaH ko.api yIshuM prabhuriti vyAharttuM na shaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ইতি হেতোৰহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱৰস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহৰতি, পুনশ্চ পৱিত্ৰেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্ৰভুৰিতি ৱ্যাহৰ্ত্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ইতি হেতোরহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱরস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহরতি, পুনশ্চ পৱিত্রেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্রভুরিতি ৱ্যাহর্ত্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဣတိ ဟေတောရဟံ ယုၐ္မဘျံ နိဝေဒယာမိ, ဤၑွရသျာတ္မနာ ဘာၐမာဏး ကော'ပိ ယီၑုံ ၑပ္တ ဣတိ န ဝျာဟရတိ, ပုနၑ္စ ပဝိတြေဏာတ္မနာ ဝိနီတံ ဝိနာနျး ကော'ပိ ယီၑုံ ပြဘုရိတိ ဝျာဟရ္တ္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:3
19 अन्तरसन्दर्भाः  

tadA sa uktavAn, tarhi dAyUd katham AtmAdhiShThAnena taM prabhuM vadati ?


kintu yIshuravadat taM mA niShedhat, yato yaH kashchin mannAmnA chitraM karmma karoti sa sahasA mAM nindituM na shaknoti|


yUyaM mAM guruM prabhu ncha vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


yadyahaM prabhu rgurushcha san yuShmAkaM pAdAn prakShAlitavAn tarhi yuShmAkamapi parasparaM pAdaprakShAlanam uchitam|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeShi tarhi bAdhA nAsti| tataH sa kathitavAn yIshukhrIShTa Ishvarasya putra ityahaM pratyemi|


vastutaH prabhuM yIshuM yadi vadanena svIkaroShi, tatheshvarastaM shmashAnAd udasthApayad iti yadyantaHkaraNena vishvasiShi tarhi paritrANaM lapsyase|


tasmAd ahaM svajAtIyabhrAtR^iNAM nimittAt svayaM khrIShTAchChApAkrAnto bhavitum aichCham|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


tathApyasmAkamadvitIya IshvaraH sa pitA yasmAt sarvveShAM yadartha nchAsmAkaM sR^iShTi rjAtA, asmAka nchAdvitIyaH prabhuH sa yIshuH khrIShTo yena sarvvavastUnAM yenAsmAkamapi sR^iShTiH kR^itA|


asmAbhiranAkhyApito.aparaH kashchid yIshu ryadi kenachid AgantukenAkhyApyate yuShmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagR^ihItaH susaMvAdo vA yadi gR^ihyate tarhi manye yUyaM samyak sahiShyadhve|


vayaM nijaguNena kimapi kalpayituM samarthA iti nahi kintvIshvarAdasmAkaM sAmarthyaM jAyate|


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्