Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱৰেণ প্ৰথমতঃ প্ৰেৰিতা দ্ৱিতীযত ঈশ্ৱৰীযাদেশৱক্তাৰস্তৃতীযত উপদেষ্টাৰো নিযুক্তাঃ, ততঃ পৰং কেভ্যোঽপি চিত্ৰকাৰ্য্যসাধনসামৰ্থ্যম্ অনামযকৰণশক্তিৰুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামৰ্থ্যং ৱা তেন ৱ্যতাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱরেণ প্রথমতঃ প্রেরিতা দ্ৱিতীযত ঈশ্ৱরীযাদেশৱক্তারস্তৃতীযত উপদেষ্টারো নিযুক্তাঃ, ততঃ পরং কেভ্যোঽপি চিত্রকার্য্যসাধনসামর্থ্যম্ অনামযকরণশক্তিরুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামর্থ্যং ৱা তেন ৱ্যতারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကေစိတ် ကေစိတ် သမိတာဝီၑွရေဏ ပြထမတး ပြေရိတာ ဒွိတီယတ ဤၑွရီယာဒေၑဝက္တာရသ္တၖတီယတ ဥပဒေၐ္ဋာရော နိယုက္တား, တတး ပရံ ကေဘျော'ပိ စိတြကာရျျသာဓနသာမရ္ထျမ် အနာမယကရဏၑက္တိရုပကၖတော် လောကၑာသနေ ဝါ နဲပုဏျံ နာနာဘာၐာဘာၐဏသာမရ္ထျံ ဝါ တေန ဝျတာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:28
23 अन्तरसन्दर्भाः  

ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|


pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha


tataH paraM bhaviShyadvAdigaNe yirUshAlama AntiyakhiyAnagaram Agate sati


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


kintvidAnIm IshvareNa yathAbhilaShitaM tathaivA Ngapratya NgAnAm ekaikaM sharIre sthApitaM|


sarvve kiM preritAH? sarvve kim IshvarIyAdeshavaktAraH? sarvve kim upadeShTAraH? sarvve kiM chitrakAryyasAdhakAH?


sarvve kim anAmayakaraNashaktiyuktAH? sarvve kiM parabhAShAvAdinaH? sarvve vA kiM parabhAShArthaprakAshakAH?


yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;


parabhAShAvAdyAtmana eva niShThAM janayati kintvIshvarIyAdeshavAdI samite rniShThAM janayati|


yuShmAkaM sarvveShAM parabhAShAbhAShaNam ichChAmyahaM kintvIshvarIyAdeshakathanam adhikamapIchChAmi| yataH samite rniShThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhAShAvAdita IshvarIyAdeshavAdI shreyAn|


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito.abhavat;


ye prA nchaH samitiM samyag adhitiShThanti visheShata IshvaravAkyenopadeshena cha ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


yuShmAkaM sarvvAn nAyakAn pavitralokAMshcha namaskuruta| aparam itAliyAdeshIyAnAM namaskAraM j nAsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्