Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 shrotraM vA yadi vadet nAhaM nayanaM tasmAt sharIrasyAMsho nAsmIti tarhyanena sharIrAt tasya viyogo na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 শ্ৰোত্ৰং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শৰীৰস্যাংশো নাস্মীতি তৰ্হ্যনেন শৰীৰাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 শ্রোত্রং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শরীরস্যাংশো নাস্মীতি তর্হ্যনেন শরীরাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ၑြောတြံ ဝါ ယဒိ ဝဒေတ် နာဟံ နယနံ တသ္မာတ် ၑရီရသျာံၑော နာသ္မီတိ တရှျနေန ၑရီရာတ် တသျ ဝိယောဂေါ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:16
6 अन्तरसन्दर्भाः  

aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


tatra charaNaM yadi vadet nAhaM hastastasmAt sharIrasya bhAgo nAsmIti tarhyanena sharIrAt tasya viyogo na bhavati|


kR^itsnaM sharIraM yadi darshanendriyaM bhavet tarhi shravaNendriyaM kutra sthAsyati? tat kR^itsnaM yadi vA shravaNendriyaM bhavet tarhi ghraNendriyaM kutra sthAsyati?


vastutastu vigrahasya yAnya NgAnyasmAbhi rdurbbalAni budhyante tAnyeva saprayojanAni santi|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्