Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiShThatha tadahaM nAbhilaShAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယူယံ ယဒ် အာတ္မိကာန် ဒါယာန် အနဝဂတာသ္တိၐ္ဌထ တဒဟံ နာဘိလၐာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:1
9 अन्तरसन्दर्भाः  

he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,


yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|


he bhrAtaraH, AshiyAdeshe yaH klesho.asmAn AkrAmyat taM yUyaM yad anavagatAstiShThata tanmayA bhadraM na manyate| tenAtishaktikleshena vayamatIva pIDitAstasmAt jIvanarakShaNe nirupAyA jAtAshcha,


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkShAd dinamekaM varShasahasravad varShasahasra ncha dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्