Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tathApi mamaiShA vA nChA yad yUyamidam avagatA bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তথাপি মমৈষা ৱাঞ্ছা যদ্ যূযমিদম্ অৱগতা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তথাপি মমৈষা ৱাঞ্ছা যদ্ যূযমিদম্ অৱগতা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တထာပိ မမဲၐာ ဝါဉ္ဆာ ယဒ် ယူယမိဒမ် အဝဂတာ ဘဝထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:2
12 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


yuShmAbhi rna bhadrAya kintu kutsitAya samAgamyate tasmAd etAni bhAShamANena mayA yUyaM na prashaMsanIyAH|


bhojanapAnArthaM yuShmAkaM kiM veshmAni na santi? yuShmAbhi rvA kim Ishvarasya samitiM tuchChIkR^itya dInA lokA avaj nAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prashaMsanIyAH? etasmin yUyaM na prashaMsanIyAH|


yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


kintvadhunA tImathiyo yuShmatsamIpAd asmatsannidhim Agatya yuShmAkaM vishvAsapremaNI adhyasmAn suvArttAM j nApitavAn vaya ncha yathA yuShmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draShTum AkA NkShadhve cheti kathitavAn|


ato he bhrAtaraH yUyam asmAkaM vAkyaiH patraishcha yAM shikShAM labdhavantastAM kR^itsnAM shikShAM dhArayantaH susthirA bhavata|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्