Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 likhitamAste, lokA bhoktuM pAtu nchopavivishustataH krIDitumutthitA itayanena prakAreNa teShAM kaishchid yadvad devapUjA kR^itA yuShmAbhistadvat na kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 লিখিতমাস্তে, লোকা ভোক্তুং পাতুঞ্চোপৱিৱিশুস্ততঃ ক্ৰীডিতুমুত্থিতা ইতযনেন প্ৰকাৰেণ তেষাং কৈশ্চিদ্ যদ্ৱদ্ দেৱপূজা কৃতা যুষ্মাভিস্তদ্ৱৎ ন ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 লিখিতমাস্তে, লোকা ভোক্তুং পাতুঞ্চোপৱিৱিশুস্ততঃ ক্রীডিতুমুত্থিতা ইতযনেন প্রকারেণ তেষাং কৈশ্চিদ্ যদ্ৱদ্ দেৱপূজা কৃতা যুষ্মাভিস্তদ্ৱৎ ন ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 လိခိတမာသ္တေ, လောကာ ဘောက္တုံ ပါတုဉ္စောပဝိဝိၑုသ္တတး ကြီဍိတုမုတ္ထိတာ ဣတယနေန ပြကာရေဏ တေၐာံ ကဲၑ္စိဒ် ယဒွဒ် ဒေဝပူဇာ ကၖတာ ယုၐ္မာဘိသ္တဒွတ် န ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 likhitamAstE, lOkA bhOktuM pAtunjcOpavivizustataH krIPitumutthitA itayanEna prakArENa tESAM kaizcid yadvad dEvapUjA kRtA yuSmAbhistadvat na kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:7
14 अन्तरसन्दर्भाः  

devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


adhikantu j nAnaM sarvveShAM nAsti yataH kechidadyApi devatAM sammanya devaprasAdamiva tad bhakShyaM bhu njate tena durbbalatayA teShAM svAntAni malImasAni bhavanti|


he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakShata| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्