Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yataste.anucharata AtmikAd achalAt labdhaM toyaM papuH so.achalaH khrIShTaeva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্তেঽনুচৰত আত্মিকাদ্ অচলাৎ লব্ধং তোযং পপুঃ সোঽচলঃ খ্ৰীষ্টএৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্তেঽনুচরত আত্মিকাদ্ অচলাৎ লব্ধং তোযং পপুঃ সোঽচলঃ খ্রীষ্টএৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တေ'နုစရတ အာတ္မိကာဒ် အစလာတ် လဗ္ဓံ တောယံ ပပုး သော'စလး ခြီၐ္ဋဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuH sO'calaH khrISTaEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:4
23 अन्तरसन्दर्भाः  

tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


anantaram utsavasya charame.ahani arthAt pradhAnadine yIshuruttiShThan uchchaiHkAram Ahvayan uditavAn yadi kashchit tR^iShArtto bhavati tarhi mamAntikam Agatya pivatu|


yasmAd hAjirAshabdenAravadeshasthasInayaparvvato bodhyate, sA cha varttamAnAyA yirUshAlampuryyAH sadR^ishI| yataH svabAlaiH sahitA sA dAsatva Aste|


vyavasthA bhaviShyanma NgalAnAM ChAyAsvarUpA na cha vastUnAM mUrttisvarUpA tato heto rnityaM dIyamAnairekavidhai rvArShikabalibhiH sharaNAgatalokAn siddhAn karttuM kadApi na shaknoti|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्