Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 mamAbhipretamidaM yuShmAkaM kashchit kashchid vadati paulasya shiShyo.aham ApalloH shiShyo.ahaM kaiphAH shiShyo.ahaM khrIShTasya shiShyo.ahamiti cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মমাভিপ্ৰেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্ৰীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মমাভিপ্রেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্রীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မမာဘိပြေတမိဒံ ယုၐ္မာကံ ကၑ္စိတ် ကၑ္စိဒ် ဝဒတိ ပေါ်လသျ ၑိၐျော'ဟမ် အာပလ္လေား ၑိၐျော'ဟံ ကဲဖား ၑိၐျော'ဟံ ခြီၐ္ဋသျ ၑိၐျော'ဟမိတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:12
20 अन्तरसन्दर्भाः  

kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuShmAkam ekaH khrIShTaeva guru


pashchAt sa taM yishoH samIpam Anayat| tadA yIshustaM dR^iShTvAvadat tvaM yUnasaH putraH shimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviShyati|


tasminneva samaye sikandariyAnagare jAta ApallonAmA shAstravit suvaktA yihUdIya eko jana iphiShanagaram AgatavAn|


karinthanagara ApallasaH sthitikAle paula uttarapradeshairAgachChan iphiShanagaram upasthitavAn| tatra katipayashiShyAn sAkShat prApya tAn apR^ichChat,


he mama bhrAtaro yuShmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rj nApitaH|


sa chAgre kaiphai tataH paraM dvAdashashiShyebhyo darshanaM dattavAn|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtR^ibhiH sAkaM so.api yad yuShmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAchitaH kintvidAnIM gamanaM sarvvathA tasmai nArochata, itaHparaM susamayaM prApya sa gamiShyati|


he bhrAtaraH sarvvANyetAni mayAtmAnam Apallava nchoddishya kathitAni tasyaitat kAraNaM yuyaM yathA shAstrIyavidhimatikramya mAnavam atIva nAdariShyadhba Ittha nchaikena vaiparItyAd apareNa na shlAghiShyadhba etAdR^ishIM shikShAmAvayordR^iShTAntAt lapsyadhve|


he bhrAtaro.ahamidaM bravImi, itaH paraM samayo.atIva saMkShiptaH,


anye preritAH prabho rbhrAtarau kaiphAshcha yat kurvvanti tadvat kA nchit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na shaknumaH?


yad dR^iShTigocharaM tad yuShmAbhi rdR^ishyatAM| ahaM khrIShTasya loka iti svamanasi yena vij nAyate sa yathA khrIShTasya bhavati vayam api tathA khrIShTasya bhavAma iti punarvivichya tena budhyatAM|


aparamapi vyAharAmi kenachit kShudrabhAvena bIjeShUpteShu svalpAni shasyAni karttiShyante, ki ncha kenachid bahudabhavena bIjeShUpteShu bahUni shasyAni karttiShyante|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


ataevAhaM vadAmi, IshvareNa yo niyamaH purA khrIShTamadhi nirachAyi tataH paraM triMshadadhikachatuHshatavatsareShu gateShu sthApitA vyavasthA taM niyamaM nirarthakIkR^itya tadIyapratij nA loptuM na shaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्