Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavanto gRhItavantazca tadevAcarata tasmAt zAntidAyaka Izvaro yuSmAbhiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযং মাং দৃষ্ট্ৱা শ্ৰুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচৰত তস্মাৎ শান্তিদাযক ঈশ্ৱৰো যুষ্মাভিঃ সাৰ্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযং মাং দৃষ্ট্ৱা শ্রুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচরত তস্মাৎ শান্তিদাযক ঈশ্ৱরো যুষ্মাভিঃ সার্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယံ မာံ ဒၖၐ္ဋွာ ၑြုတွာ စ ယဒျတ် ၑိက္ၐိတဝန္တော ဂၖဟီတဝန္တၑ္စ တဒေဝါစရတ တသ္မာတ် ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:9
36 अन्तरसन्दर्भाः  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekSyanti tanna, kintu yo mAnavo mama svargasthasya pituriSTaM karmma karoti sa eva pravekSyati|


aparaJca mamAjJAnurUpaM nAcaritvA kuto mAM prabho prabho iti vadatha?


sa pratyuvAca; ye janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taeva mama mAtA bhrAtarazca|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


ahaM yadyad AdizAmi tattadeva yadi yUyam Acarata tarhi yUyameva mama mitrANi|


tatastasya mAtA dAsAnavocad ayaM yad vadati tadeva kuruta|


tadA kampamAno vismayApannazca sovadat he prabho mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjJApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyate|


adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adho marddiSyati| asmAkaM prabhu ryIzukhrISTo yuSmAsu prasAdaM kriyAt| iti|


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamevezvarasya mahimnaH prakAzArthaM kriyatAM|


yata IzvaraH kuzAsanajanako nahi suzAsanajanaka eveti pavitralokAnAM sarvvasamitiSu prakAzate|


he bhrAtaraH, zeSe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acarata| premazAntyorAkara Izvaro yuSmAkaM sahAyo bhUyAt|


he bhrAtaraH, yUyaM mamAnugAmino bhavata vayaJca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNo lokAn AlokayadhvaM|


tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizete sA yuSmAkaM cittAni manAMsi ca khrISTe yIzau rakSiSyati|


yUyamapi bahuklezabhogena pavitreNAtmanA dattenAnandena ca vAkyaM gRhItvAsmAkaM prabhozcAnugAmino'bhavata|


he bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityo yihUdAdeze santi yUyaM tAsAm anukAriNo'bhavata, tadbhuktA lokAzca yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddoSatvena rakSyantAM|


yUyam asmAbhi ryad Adizyadhve tat kurutha kariSyatha ceti vizvAso yuSmAnadhi prabhunAsmAkaM jAyate|


prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugraho bhUyAt| Amen|


aparaJca yUyaM kevalam AtmavaJcayitAro vAkyasya zrotAro na bhavata kintu vAkyasya karmmakAriNo bhavata|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्