Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 idAnIM yIzukhrISTasya bandidAsazcaivambhUto yaH paulaH so'haM tvAM vinetuM varaM manye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইদানীং যীশুখ্ৰীষ্টস্য বন্দিদাসশ্চৈৱম্ভূতো যঃ পৌলঃ সোঽহং ৎৱাং ৱিনেতুং ৱৰং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইদানীং যীশুখ্রীষ্টস্য বন্দিদাসশ্চৈৱম্ভূতো যঃ পৌলঃ সোঽহং ৎৱাং ৱিনেতুং ৱরং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣဒါနီံ ယီၑုခြီၐ္ဋသျ ဗန္ဒိဒါသၑ္စဲဝမ္ဘူတော ယး ပေါ်လး သော'ဟံ တွာံ ဝိနေတုံ ဝရံ မနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:9
17 अन्तरसन्दर्भाः  

he bhrAtara Izvarasya kRpayAhaM yuSmAn vinaye yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, eSA sevA yuSmAkaM yogyA|


ato vayaM khrISTasya vinimayena dautyaM karmma sampAdayAmahe, IzvarazcAsmAbhi ryuSmAn yAyAcyate tataH khrISTasya vinimayena vayaM yuSmAn prArthayAmahe yUyamIzvareNa sandhatta|


tasya sahAyA vayaM yuSmAn prArthayAmahe, IzvarasyAnugraho yuSmAbhi rvRthA na gRhyatAM|


khrISTe yIzau vizvasanAt sarvve yUyam Izvarasya santAnA jAtAH|


ato heto rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH so'haM paulo bravImi|


ato bandirahaM prabho rnAmnA yuSmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


tathA nirbhayena svareNotsAhena ca susaMvAdasya nigUDhavAkyapracArAya vaktRाtA yat mahyaM dIyate tadarthaM mamApi kRte prArthanAM kurudhvaM|


mahyaM zaktidAtA yo'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|


vizeSataH prAcInalokA yathA prabuddhA dhIrA vinItA vizvAse premni sahiSNutAyAJca svasthA bhaveyustadvat


vizeSato'haM yathA tvarayA yuSmabhyaM puna rdIye tadarthaM prArthanAyai yuSmAn adhikaM vinaye|


he priyatamAH, yUyaM pravAsino videzinazca lokA iva manasaH prAtikUlyena yodhibhyaH zArIrikasukhAbhilASebhyo nivarttadhvam ityahaM vinaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्