Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 প্ৰাৰ্থনাসমযে তৱ নামোচ্চাৰযন্ নিৰন্তৰং মমেশ্ৱৰং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 প্রার্থনাসমযে তৱ নামোচ্চারযন্ নিরন্তরং মমেশ্ৱরং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပြာရ္ထနာသမယေ တဝ နာမောစ္စာရယန် နိရန္တရံ မမေၑွရံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:5
13 अन्तरसन्दर्भाः  

yihUdIyAnAm anyadezIyalokAnAJca samIpa etAdRzaM sAkSyaM dadAmi|


pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|


pavitralokAnAM kRte yo'rthasaMgrahastamadhi gAlAtIyadezasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


khrISTe yIzau tvakchedAtvakchedayoH kimapi guNaM nAsti kintu premnA saphalo vizvAsa eva guNayuktaH|


prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi


vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|


kintvadhunA tImathiyo yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsapremaNI adhyasmAn suvArttAM jJApitavAn vayaJca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draSTum AkAGkSadhve ceti kathitavAn|


he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्