Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 tadAnIM sa tayo rlocanAni spRzan babhASe, yuvayoH pratItyanusArAd yuvayo rmaGgalaM bhUyAt| tena tatkSaNAt tayo rnetrANi prasannAnyabhavan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদানীং স তযো ৰ্লোচনানি স্পৃশন্ বভাষে, যুৱযোঃ প্ৰতীত্যনুসাৰাদ্ যুৱযো ৰ্মঙ্গলং ভূযাৎ| তেন তৎক্ষণাৎ তযো ৰ্নেত্ৰাণি প্ৰসন্নান্যভৱন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদানীং স তযো র্লোচনানি স্পৃশন্ বভাষে, যুৱযোঃ প্রতীত্যনুসারাদ্ যুৱযো র্মঙ্গলং ভূযাৎ| তেন তৎক্ষণাৎ তযো র্নেত্রাণি প্রসন্নান্যভৱন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါနီံ သ တယော ရ္လောစနာနိ သ္ပၖၑန် ဗဘာၐေ, ယုဝယေား ပြတီတျနုသာရာဒ် ယုဝယော ရ္မင်္ဂလံ ဘူယာတ်၊ တေန တတ္က္ၐဏာတ် တယော ရ္နေတြာဏိ ပြသန္နာနျဘဝန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:29
8 अन्तरसन्दर्भाः  

tato yIzuH pratyavadat, he yoSit, tava vizvAso mahAn tasmAt tava manobhilaSitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tadAnIM yIzustau prati pramannaH san tayo rnetrANi pasparza, tenaiva tau suvIkSAJcakrAte tatpazcAt jagmutuzca|


tataH paraM yIzustaM zatasenApatiM jagAda, yAhi, tava pratItyanusArato maGgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|


tato yIzurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| etadvAkye gaditaeva sA yoSit svasthAbhUt|


tato yIzau gehamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabho|


tato yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzoH pazcAd yayau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्