Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tatastatkarmmaNo yazaH kRtsnaM taM dezaM vyAptavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততস্তৎকৰ্ম্মণো যশঃ কৃৎস্নং তং দেশং ৱ্যাপ্তৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততস্তৎকর্ম্মণো যশঃ কৃৎস্নং তং দেশং ৱ্যাপ্তৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတသ္တတ္ကရ္မ္မဏော ယၑး ကၖတ္သ္နံ တံ ဒေၑံ ဝျာပ္တဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatastatkarmmaNO yazaH kRtsnaM taM dEzaM vyAptavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:26
11 अन्तरसन्दर्भाः  

tena kRtsnasuriyAdezasya madhyaM tasya yazo vyApnot, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvanto manujA nAnAvidhavyAdhibhiH kliSTA Asan, teSu sarvveSu tasya samIpam AnIteSu sa tAn svasthAn cakAra|


kintu tau prasthAya tasmin kRtsne deze tasya kIrttiM prakAzayAmAsatuH|


tadA tasya yazo gAlIlazcaturdiksthasarvvadezAn vyApnot|


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArebhe tenaiva yIzuH punaH saprakAzaM nagaraM praveSTuM nAzaknot tatohetorbahiH kAnanasthAne tasyau; tathApi caturddigbhyo lokAstasya samIpamAyayuH|


itthaM tasya sukhyAtizcaturdizo vyAptA tadA herod rAjA tannizamya kathitavAn, yohan majjakaH zmazAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAzante|


tadA yIzurAtmaprabhAvAt punargAlIlpradezaM gatastadA tatsukhyAtizcaturdizaM vyAnaze|


anantaraM caturdiksthadezAn tasya sukhyAtirvyApnot|


tathApi yIzoH sukhyAti rbahu vyAptumArebhe kiJca tasya kathAM zrotuM svIyarogebhyo moktuJca lokA AjagmuH|


tataH paraM samastaM yihUdAdezaM tasya caturdiksthadezaJca tasyaitatkIrtti rvyAnaze|


yasya sAkSAd akSobhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nizcitaM budhyate yatastad vijane na kRtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्