Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 ityanantare dvAdazavatsarAn yAvat pradarAmayena zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্যনন্তৰে দ্ৱাদশৱৎসৰান্ যাৱৎ প্ৰদৰামযেন শীৰ্ণৈকা নাৰী তস্য পশ্চাদ্ আগত্য তস্য ৱসনস্য গ্ৰন্থিং পস্পৰ্শ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্যনন্তরে দ্ৱাদশৱৎসরান্ যাৱৎ প্রদরামযেন শীর্ণৈকা নারী তস্য পশ্চাদ্ আগত্য তস্য ৱসনস্য গ্রন্থিং পস্পর্শ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတျနန္တရေ ဒွါဒၑဝတ္သရာန် ယာဝတ် ပြဒရာမယေန ၑီရ္ဏဲကာ နာရီ တသျ ပၑ္စာဒ် အာဂတျ တသျ ဝသနသျ ဂြန္ထိံ ပသ္ပရ္ၑ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:20
12 अन्तरसन्दर्भाः  

aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvanto janAstat sparzaM cakrire, te sarvvaeva nirAmayA babhUvuH|


kevalaM lokadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreSu ca dIrghagranthIn dhArayanti;


tadAnIM yIzuH ziSyaiH sAkam utthAya tasya pazcAd vavrAja|


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyAJca tena pravezaH kRtastadvartmamadhye lokAH pIDitAn sthApayitvA tasya celagranthimAtraM spraSTum teSAmarthe tadanujJAM prArthayantaH yAvanto lokAH paspRzustAvanta eva gadAnmuktAH|


anantaraM tasmin baitsaidAnagare prApte lokA andhamekaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAJcakrire|


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH|


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya chAyA kasmiMzcijjane lagiSyatItyAzayA lokA rogiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्