Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् आययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্নৌকামাৰুহ্য পুনঃ পাৰমাগত্য নিজগ্ৰামম্ আযযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্নৌকামারুহ্য পুনঃ পারমাগত্য নিজগ্রামম্ আযযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္နော်ကာမာရုဟျ ပုနး ပါရမာဂတျ နိဇဂြာမမ် အာယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:1
8 अन्तरसन्दर्भाः  

tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradezayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


anyaJca sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSaJca muktA mA nikSipata; nikSepaNAt te tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|


anantaraM yIzuzcaturdikSu jananivahaM vilokya taTinyAH pAraM yAtuM ziSyAn Adideza|


anantaraM tasmin nAvamArUDhe tasya ziSyAstatpazcAt jagmuH|


anantaraM yIzau nAvA punaranyapAra uttIrNe sindhutaTe ca tiSThati sati tatsamIpe bahulokAnAM samAgamo'bhUt|


tadanantaraM tasya giderIyapradezasya caturdiksthA bahavo janA atitrastA vinayena taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tato vyAghuTya jagAma|


atha yIzau parAvRtyAgate lokAstaM AdareNa jagRhu ryasmAtte sarvve tamapekSAJcakrire|


adharmmAcAra itaH paramapyadharmmam Acaratu, amedhyAcAra itaH paramapyamedhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcetaH paramapi pavitram Acaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्