Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yato mayi paranidhne'pi mama nidezavazyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো মযি পৰনিধ্নেঽপি মম নিদেশৱশ্যাঃ কতি কতি সেনাঃ সন্তি, তত একস্মিন্ যাহীত্যুক্তে স যাতি, তদন্যস্মিন্ এহীত্যুক্তে স আযাতি, তথা মম নিজদাসে কৰ্ম্মৈতৎ কুৰ্ৱ্ৱিত্যুক্তে স তৎ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো মযি পরনিধ্নেঽপি মম নিদেশৱশ্যাঃ কতি কতি সেনাঃ সন্তি, তত একস্মিন্ যাহীত্যুক্তে স যাতি, তদন্যস্মিন্ এহীত্যুক্তে স আযাতি, তথা মম নিজদাসে কর্ম্মৈতৎ কুর্ৱ্ৱিত্যুক্তে স তৎ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော မယိ ပရနိဓ္နေ'ပိ မမ နိဒေၑဝၑျား ကတိ ကတိ သေနား သန္တိ, တတ ဧကသ္မိန် ယာဟီတျုက္တေ သ ယာတိ, တဒနျသ္မိန် ဧဟီတျုက္တေ သ အာယာတိ, တထာ မမ နိဇဒါသေ ကရ္မ္မဲတတ် ကုရွွိတျုက္တေ သ တတ် ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:9
17 अन्तरसन्दर्भाः  

tadAnIM yIzustasyaitat vaco nizamya vismayApanno'bhUt; nijapazcAdgAmino mAnavAn avocca, yuSmAn tathyaM vacmi, isrAyelIyalokAnAM madhye'pi naitAdRzo vizvAso mayA prAptaH|


tataH sa zatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vAGmAtram Adizatu, tenaiva mama dAso nirAmayo bhaviSyati|


tenaiva sarvve camatkRtya parasparaM kathayAJcakrire, aho kimidaM? kIdRzo'yaM navya upadezaH? anena prabhAvenApavitrabhUteSvAjJApiteSu te tadAjJAnuvarttino bhavanti|


tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro'tyAkSIt tataH sA tatkSaNam utthAya tAn siSeve|


yasmAd ahaM parAdhInopi mamAdhInA yAH senAH santi tAsAm ekajanaM prati yAhIti mayA prokte sa yAti; tadanyaM prati AyAhIti prokte sa AyAti; tathA nijadAsaM prati etat kurvviti prokte sa tadeva karoti|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rogAn pratikarttuJca tebhyaH zaktimAdhipatyaJca dadau|


he dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjJAgrAhiNo bhavata dRSTigocarIyasevayA mAnavebhyo rocituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAीtyA kAryyaM kurudhvaM|


dAsAzca yat svaprabhUnAM nighnAH sarvvaviSaye tuSTijanakAzca bhaveyuH pratyuttaraM na kuryyuH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्