Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tataH sa zatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vAGmAtram Adizatu, tenaiva mama dAso nirAmayo bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স শতসেনাপতিঃ প্ৰত্যৱদৎ, হে প্ৰভো, ভৱান্ যৎ মম গেহমধ্যং যাতি তদ্যোগ্যভাজনং নাহমস্মি; ৱাঙ্মাত্ৰম্ আদিশতু, তেনৈৱ মম দাসো নিৰামযো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স শতসেনাপতিঃ প্রত্যৱদৎ, হে প্রভো, ভৱান্ যৎ মম গেহমধ্যং যাতি তদ্যোগ্যভাজনং নাহমস্মি; ৱাঙ্মাত্রম্ আদিশতু, তেনৈৱ মম দাসো নিরামযো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ ၑတသေနာပတိး ပြတျဝဒတ်, ဟေ ပြဘော, ဘဝါန် ယတ် မမ ဂေဟမဓျံ ယာတိ တဒျောဂျဘာဇနံ နာဟမသ္မိ; ဝါင်္မာတြမ် အာဒိၑတု, တေနဲဝ မမ ဒါသော နိရာမယော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:8
18 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|


kintu yohan taM niSidhya babhASe, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayojanam Aste|


tato yIzuH karaM prasAryya tasyAGgaM spRzan vyAjahAra, sammanye'haM tvaM nirAmayo bhava; tena sa tatkSaNAt kuSThenAmoci|


tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi|


yato mayi paranidhne'pi mama nidezavazyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|


tava putra_iti vikhyAto bhavituM na yogyosmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya|


tadA putra uvAca, he pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi ca|


tadA zimonpitarastad vilokya yIzozcaraNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


sa matpazcAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mocayitumapi nAhaM yogyosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्