Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tato yIzustaM jagAda, avadhehi kathAmetAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্ৰূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দৰ্শয মনুজেভ্যো নিজনিৰামযৎৱং প্ৰমাণযিতুং মূসানিৰূপিতং দ্ৰৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော ယီၑုသ္တံ ဇဂါဒ, အဝဓေဟိ ကထာမေတာံ ကၑ္စိဒပိ မာ ဗြူဟိ, ကိန္တု ယာဇကသျ သန္နိဓိံ ဂတွာ သွာတ္မာနံ ဒရ္ၑယ မနုဇေဘျော နိဇနိရာမယတွံ ပြမာဏယိတုံ မူသာနိရူပိတံ ဒြဝျမ် ဥတ္သၖဇ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:4
31 अन्तरसन्दर्भाः  

yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|


pazcAt sa ziSyAnAdizat, ahamabhiSikto yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|


tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|


tadAnIM yIzuH pratyavocat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so'nvamanyata|


ahaM vyavasthAM bhaviSyadvAkyaJca loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|


sAvadhAnA bhavata, manujAn darzayituM teSAM gocare dharmmakarmma mA kuruta, tathA kRte yuSmAkaM svargasthapituH sakAzAt kiJcana phalaM na prApsyatha|


pazcAd yIzustau dRDhamAjJApya jagAda, avadhattam etAM kathAM kopi manujo ma jAnIyAt|


kintu yUyam AtmArthe sAvadhAnAstiSThata, yato lokA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhe prahariSyanti; yUyaM madarthe dezAdhipAn bhUpAMzca prati sAkSyadAnAya teSAM sammukhe upasthApayiSyadhve|


kintu sa tAn dRDham AjJApya svaM paricAyituM niSiddhavAn|


tata etasyai kiJcit khAdyaM datteti kathayitvA etatkarmma kamapi na jJApayateti dRDhamAdiSTavAn|


tatra yadi kepi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamaye teSAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradine tannagarasyAvasthAtaH sidomAmorayo rnagarayoravasthA sahyatarA bhaviSyati|


atha sa tAn vADhamityAdideza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSedhat te tati bAhulyena prAcArayan;


tataH sa tAn gADhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|


tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdideza yAvannarasUnoH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|


tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpe svAn darzayata, tataste gacchanto rogAt pariSkRtAH|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


pazcAt sa tamAjJApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpaJca gatvA svaM darzaya, lokebhyo nijapariSkRtatvasya pramANadAnAya mUsAjJAnusAreNa dravyamutmRjasva ca|


tatastasyAH pitarau vismayaM gatau kintu sa tAvAdideza ghaTanAyA etasyAH kathAM kasmaicidapi mA kathayataM|


tadA sa tAn dRDhamAdideza, kathAmetAM kasmaicidapi mA kathayata|


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


ahaM svasukhyAtiM na ceSTe kintu ceSTitA vicArayitA cApara eka Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्