Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tato yIzuH karaM prasAryya tasyAGgaM spRzan vyAjahAra, sammanye'haM tvaM nirAmayo bhava; tena sa tatkSaNAt kuSThenAmoci|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশুঃ কৰং প্ৰসাৰ্য্য তস্যাঙ্গং স্পৃশন্ ৱ্যাজহাৰ, সম্মন্যেঽহং ৎৱং নিৰামযো ভৱ; তেন স তৎক্ষণাৎ কুষ্ঠেনামোচি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশুঃ করং প্রসার্য্য তস্যাঙ্গং স্পৃশন্ ৱ্যাজহার, সম্মন্যেঽহং ৎৱং নিরামযো ভৱ; তেন স তৎক্ষণাৎ কুষ্ঠেনামোচি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑုး ကရံ ပြသာရျျ တသျာင်္ဂံ သ္ပၖၑန် ဝျာဇဟာရ, သမ္မနျေ'ဟံ တွံ နိရာမယော ဘဝ; တေန သ တတ္က္ၐဏာတ် ကုၐ္ဌေနာမောစိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:3
19 अन्तरसन्दर्भाः  

anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tena kare prasArite sonyakaravat svastho'bhavat|


tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


tadA sa utthAya vAyuM tarjitavAn samudraJcoktavAn zAntaH susthirazca bhava; tato vAyau nivRtte'bdhirnistaraGgobhUt|


atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|


anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn mukto bhUyAt|


atha yIzu rlokasaGghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|


aparaJca ilIzAyabhaviSyadvAdividyamAnatAkAle isrAyeldeze bahavaH kuSThina Asan kintu surIyadezIyaM nAmAnkuSThinaM vinA kopyanyaH pariSkRto nAbhUt|


tadAnIM sa pANiM prasAryya tadaGgaM spRzan babhASe tvaM pariSkriyasveti mamecchAsti tatastatkSaNaM sa kuSThAt muktaH|


tadA sa uvAca he yuvamanuSya tvamuttiSTha, tvAmaham AjJApayAmi|


imAM kathAM kathayitvA sa proccairAhvayat, he iliyAsar bahirAgaccha|


yAdRzAni karmmANi kenApi kadApi nAkriyanta tAdRzAni karmmANi yadi teSAM sAkSAd ahaM nAkariSyaM tarhi teSAM pApaM nAbhaviSyat kintvadhunA te dRSTvApi mAM mama pitaraJcArttIyanta|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM icchati taM taM sajIvaM karoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्