Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tadAhaM vadiSyAmi, he kukarmmakAriNo yuSmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদাহং ৱদিষ্যামি, হে কুকৰ্ম্মকাৰিণো যুষ্মান্ অহং ন ৱেদ্মি, যূযং মৎসমীপাদ্ দূৰীভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদাহং ৱদিষ্যামি, হে কুকর্ম্মকারিণো যুষ্মান্ অহং ন ৱেদ্মি, যূযং মৎসমীপাদ্ দূরীভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါဟံ ဝဒိၐျာမိ, ဟေ ကုကရ္မ္မကာရိဏော ယုၐ္မာန် အဟံ န ဝေဒ္မိ, ယူယံ မတ္သမီပါဒ် ဒူရီဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadAhaM vadiSyAmi, hE kukarmmakAriNO yuSmAn ahaM na vEdmi, yUyaM matsamIpAd dUrIbhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:23
11 अन्तरसन्दर्भाः  

kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vedmi|


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


gRhapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mocayatu, tataH sa iti prativakSyati, yUyaM kutratyA lokA ityahaM na jAnAmi|


kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lokA ityahaM na jAnAmi; he durAcAriNo yUyaM matto dUrIbhavata|


ahameva satyo meSapAlakaH, pitA mAM yathA jAnAti, ahaJca yathA pitaraM jAnAmi,


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzceyaM lipi rmudrAGkitA vidyate| yathA, jAnAti paramezastu svakIyAn sarvvamAnavAn| apagacched adharmmAcca yaH kazcit khrISTanAmakRt||


kukkurai rmAyAvibhiH puGgAmibhi rnarahantRृbhi rdevArccakaiH sarvvairanRte prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्