Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 aparaM yadA prArthayase, tadA kapaTina_iva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiSThanto lokAn darzayantaH prArthayituM prIyante; ahaM yuSmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যদা প্ৰাৰ্থযসে, তদা কপটিনইৱ মা কুৰু, যস্মাৎ তে ভজনভৱনে ৰাজমাৰ্গস্য কোণে তিষ্ঠন্তো লোকান্ দৰ্শযন্তঃ প্ৰাৰ্থযিতুং প্ৰীযন্তে; অহং যুষ্মান্ তথ্যং ৱদামি, তে স্ৱকীযফলং প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যদা প্রার্থযসে, তদা কপটিনইৱ মা কুরু, যস্মাৎ তে ভজনভৱনে রাজমার্গস্য কোণে তিষ্ঠন্তো লোকান্ দর্শযন্তঃ প্রার্থযিতুং প্রীযন্তে; অহং যুষ্মান্ তথ্যং ৱদামি, তে স্ৱকীযফলং প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယဒါ ပြာရ္ထယသေ, တဒါ ကပဋိနဣဝ မာ ကုရု, ယသ္မာတ် တေ ဘဇနဘဝနေ ရာဇမာရ္ဂသျ ကောဏေ တိၐ္ဌန္တော လောကာန် ဒရ္ၑယန္တး ပြာရ္ထယိတုံ ပြီယန္တေ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, တေ သွကီယဖလံ ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:5
34 अन्तरसन्दर्भाः  

tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


kevalaM lokadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreSu ca dIrghagranthIn dhArayanti;


bhojanabhavana uccasthAnaM, bhajanabhavane pradhAnamAsanaM,


sAvadhAnA bhavata, manujAn darzayituM teSAM gocare dharmmakarmma mA kuruta, tathA kRte yuSmAkaM svargasthapituH sakAzAt kiJcana phalaM na prApsyatha|


aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|


tvaM yadA dadAsi tadA kapaTino janA yathA manujebhyaH prazaMsAM prAptuM bhajanabhavane rAjamArge ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, te svakAyaM phalam alabhanta|


kSetraM pratyaparAn chedakAn prahetuM zasyasvAminaM prArthayadhvam|


aparaJca yuSmAsu prArthayituM samutthiteSu yadi kopi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRte yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyate|


tadAnIM sa tAnupadizya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau ca


hA hA phirUzino yUyaM bhajanagehe proccAsane ApaNeSu ca namaskAreSu prIyadhve|


aparaJca lokairaklAntai rnirantaraM prArthayitavyam ityAzayena yIzunA dRSTAnta ekaH kathitaH|


kintu sa karasaJcAyi dUre tiSThan svargaM draSTuM necchan vakSasi karAghAtaM kurvvan he Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|


kintu hA hA dhanavanto yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;


pUrvve mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnando janiSyate|


sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्