Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti ca vadata yata ito'dhikaM yat tat pApAtmano jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং যূযং সংলাপসমযে কেৱলং ভৱতীতি ন ভৱতীতি চ ৱদত যত ইতোঽধিকং যৎ তৎ পাপাত্মনো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং যূযং সংলাপসমযে কেৱলং ভৱতীতি ন ভৱতীতি চ ৱদত যত ইতোঽধিকং যৎ তৎ পাপাত্মনো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ယူယံ သံလာပသမယေ ကေဝလံ ဘဝတီတိ န ဘဝတီတိ စ ဝဒတ ယတ ဣတော'ဓိကံ ယတ် တတ် ပါပါတ္မနော ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatIti ca vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:37
17 अन्तरसन्दर्भाः  

mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


yato'ntaHkaraNAt kucintA badhaH pAradArikatA vezyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


nijazironAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaM vA karttuM tvayA na zakyate|


asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tvaM jagatastAn gRhANeti na prArthaye kintvazubhAd rakSeti prArthayeham|


yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|


ato yUyaM sarvve mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yato vayaM parasparam aGgapratyaGgA bhavAmaH|


yena ca duSTAtmano'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|


yUyaM parasparaM mRSAkathAM na vadata yato yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH


yuSmAkam AlApaH sarvvadAnugrahasUcako lavaNena susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|


kintu prabhu rvizvAsyaH sa eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|


he bhrAtaraH vizeSata idaM vadAmi svargasya vA pRthivyA vAnyavastuno nAma gRhItvA yuSmAbhiH ko'pi zapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cetivAkyaM yatheSTaM bhavatu|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


ya IzvarAt jAtaH sa pApAcAraM na karoti kintvIzvarAt jAto janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्