Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং মনুজাঃ প্ৰদীপান্ প্ৰজ্ৱাল্য দ্ৰোণাধো ন স্থাপযন্তি, কিন্তু দীপাধাৰোপৰ্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্ৰকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং মনুজাঃ প্রদীপান্ প্রজ্ৱাল্য দ্রোণাধো ন স্থাপযন্তি, কিন্তু দীপাধারোপর্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্রকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ မနုဇား ပြဒီပါန် ပြဇွာလျ ဒြောဏာဓော န သ္ထာပယန္တိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယန္တိ, တေန တေ ဒီပါ ဂေဟသ္ထိတာန် သကလာန် ပြကာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:15
10 अन्तरसन्दर्भाः  

tadA so'paramapi kathitavAn kopi jano dIpAdhAraM parityajya droNasyAdhaH khaTvAyA adhe vA sthApayituM dIpamAnayati kiM?


pradIpaM prajvAlya droNasyAdhaH kutrApi guptasthAne vA kopi na sthApayati kintu gRhapravezibhyo dIptiM dAtaM dIpAdhAroparyyeva sthApayati|


yataH zarIrasya kutrApyaMze sAndhakAre na jAte sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprojjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|


aparaJca pradIpaM prajvAlya kopi pAtreNa nAcchAdayati tathA khaTvAdhopi na sthApayati, kintu dIpAdhAroparyyeva sthApayati, tasmAt pravezakA dIptiM pazyanti|


Izvarasya niSkalaGkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAJca lokAnAM madhye tiSThata,


yato dUSyamekaM niramIyata tasya prathamakoSThasya nAma pavitrasthAnamityAsIt tatra dIpavRkSo bhojanAsanaM darzanIyapUpAnAM zreNI cAsIt|


ataH kutaH patito 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cet tvayA manasi na parivarttite 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्