Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 dharmmakAraNAt tADitA manujA dhanyA, yasmAt svargIyarAjye teSAmadhikaro vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ধৰ্ম্মকাৰণাৎ তাডিতা মনুজা ধন্যা, যস্মাৎ স্ৱৰ্গীযৰাজ্যে তেষামধিকৰো ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ধর্ম্মকারণাৎ তাডিতা মনুজা ধন্যা, যস্মাৎ স্ৱর্গীযরাজ্যে তেষামধিকরো ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဓရ္မ္မကာရဏာတ် တာဍိတာ မနုဇာ ဓနျာ, ယသ္မာတ် သွရ္ဂီယရာဇျေ တေၐာမဓိကရော ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 dharmmakAraNAt tAPitA manujA dhanyA, yasmAt svargIyarAjyE tESAmadhikarO vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:10
30 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiSyadhve, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasuto naiti tAvad isrAyeldezIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


kintu yIzuruvAca, zizavo madantikam Agacchantu, tAn mA vArayata, etAdRzAM zizUnAmeva svargarAjyaM|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|


yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUn mA vArayata, yata etAdRzA IzvararAjyAdhikAriNaH|


gRhabhrAtRbhaginIpitRmAtRpatnIsantAnabhUmInAmiha zataguNAn pretyAnantAyuzca na prApnoti tAdRzaH kopi nAsti|


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuSmAn dhRtvA tADayiSyanti, bhajanAlaye kArAyAJca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAJca sammukhaM neSyanti ca|


etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|


pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IzvarIye rAjye vo'dhikArosti|


yadA lokA manuSyasUno rnAmaheto ryuSmAn RृtIyiSyante pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuSmAnapi tADayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


tadA tasya mantraNAM svIkRtya te preritAn AhUya prahRtya yIzo rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|


kSaNamAtrasthAyi yadetat laghiSThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


tat teSAM vinAzasya lakSaNaM yuSmAkaJcezvaradattaM paritrANasya lakSaNaM bhaviSyati|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


AntiyakhiyAyAm ikaniye lUstrAyAJca mAM prati yadyad aghaTata yAMzcopadravAn aham asahe sarvvametat tvam avagato'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


pazyata dhairyyazIlA asmAbhi rdhanyA ucyante| AyUbo dhairyyaM yuSmAbhirazrAvi prabhoH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्