Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স জননিৱহং নিৰীক্ষ্য ভূধৰোপৰি ৱ্ৰজিৎৱা সমুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স জননিৱহং নিরীক্ষ্য ভূধরোপরি ৱ্রজিৎৱা সমুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ ဇနနိဝဟံ နိရီက္ၐျ ဘူဓရောပရိ ဝြဇိတွာ သမုပဝိဝေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:1
16 अन्तरसन्दर्भाः  

tatra tatsannidhau bahujanAnAM nivahopasthiteH sa taraNimAruhya samupAvizat, tena mAnavA rodhasi sthitavantaH|


anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatropaviveza|


etena gAlIl-dikApani-yirUzAlam-yihUdIyadezebhyo yarddanaH pArAJca bahavo manujAstasya pazcAd Agacchan|


tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|


anantaraM sa parvvatamAruhya yaM yaM praticchA taM tamAhUtavAn tataste tatsamIpamAgatAH|


anantaraM te nivezanaM gatAH, kintu tatrApi punarmahAn janasamAgamo 'bhavat tasmAtte bhoktumapyavakAzaM na prAptAH|


anantaraM sa samudrataTe punarupadeSTuM prArebhe, tatastatra bahujanAnAM samAgamAt sa sAgaropari naukAmAruhya samupaviSTaH; sarvve lokAH samudrakUle tasthuH|


tataH paraM sa parvvatamAruhyezvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasaGgho yihUdAdezAd yirUzAlamazca soraH sIdonazca jaladhe rodhaso jananihAzca etya tasya kathAzravaNArthaM rogamuktyarthaJca tasya samIpe tasthuH|


pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IzvarIye rAjye vo'dhikArosti|


etadAkhyAnakathanAt paraM prAyeNASTasu dineSu gateSu sa pitaraM yohanaM yAkUbaJca gRhItvA prArthayituM parvvatamekaM samAruroha|


ataeva lokA Agatya tamAkramya rAjAnaM kariSyanti yIzusteSAm IdRzaM mAnasaM vijJAya punazca parvvatam ekAkI gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्