Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 tadAnIM yIzustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM paramezvaraM mA parIkSasva|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্ৰভুং পৰমেশ্ৱৰং মা পৰীক্ষস্ৱ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্রভুং পরমেশ্ৱরং মা পরীক্ষস্ৱ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါနီံ ယီၑုသ္တသ္မဲ ကထိတဝါန် ဧတဒပိ လိခိတမာသ္တေ, "တွံ နိဇပြဘုံ ပရမေၑွရံ မာ ပရီက္ၐသွ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:7
21 अन्तरसन्दर्भाः  

taM papracchuzca, ime yad vadanti, tat kiM tvaM zRNoSi? tato yIzustAn avocat, satyam; stanyapAyizizUnAJca bAlakAnAJca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


tadA yIzunA te gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviSyati| etat parezituH karmmAsmadRSTAvadbhutaM bhavet| dharmmagranthe likhitametadvacanaM yuSmAbhiH kiM nApAThi?


tadAnIM yIzustamavocat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH paramezvaraH praNamyaH kevalaH sa sevyazca|"


tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti taireva jIviSyati|"


tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parezaM mA parIkSasva|


ataevAsmAkaM pUrvvapuruSA vayaJca svayaM yadyugasya bhAraM soDhuM na zaktAH samprati taM ziSyagaNasya skandheSu nyasituM kuta Izvarasya parIkSAM kariSyatha?


tataH pitarokathayat yuvAM kathaM paramezvarasyAtmAnaM parIkSitum ekamantraNAvabhavatAM? pazya ye tava patiM zmazAne sthApitavantaste dvArasya samIpe samupatiSThanti tvAmapi bahirneSyanti|


teSAM kecid yadvat khrISTaM parIkSitavantastasmAd bhujaGgai rnaSTAzca tadvad asmAbhiH khrISTo na parIkSitavyaH|


yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhi rme'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamA yAvat kruddhvAhantu tadanvaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्