Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্য কাৰে সূৰ্প আস্তে, স স্ৱীযশস্যানি সম্যক্ প্ৰস্ফোট্য নিজান্ সকলগোধূমান্ সংগৃহ্য ভাণ্ডাগাৰে স্থাপযিষ্যতি, কিংন্তু সৰ্ৱ্ৱাণি ৱুষাণ্যনিৰ্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্য কারে সূর্প আস্তে, স স্ৱীযশস্যানি সম্যক্ প্রস্ফোট্য নিজান্ সকলগোধূমান্ সংগৃহ্য ভাণ্ডাগারে স্থাপযিষ্যতি, কিংন্তু সর্ৱ্ৱাণি ৱুষাণ্যনির্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျ ကာရေ သူရ္ပ အာသ္တေ, သ သွီယၑသျာနိ သမျက် ပြသ္ဖောဋျ နိဇာန် သကလဂေါဓူမာန် သံဂၖဟျ ဘာဏ္ဍာဂါရေ သ္ထာပယိၐျတိ, ကိံန္တု သရွွာဏိ ဝုၐာဏျနိရွွာဏဝဟ္နိနာ ဒါဟယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:12
30 अन्तरसन्दर्भाः  

ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAle karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuSmAbhi rbhANDAgAraM nItvA sthApyantAm|


arthAt manujasutaH svAMyadUtAn preSayiSyati, tena te ca tasya rAjyAt sarvvAn vighnakAriNo'dhArmmikalokAMzca saMgRhya


yatra rodanaM dantagharSaNaJca bhavati, tatrAgnikuNDe nikSepsyanti|


tadAnIM dhArmmikalokAH sveSAM pitU rAjye bhAskara_iva tejasvino bhaviSyanti| zrotuM yasya zrutI AsAte, ma zRNuyAt|


tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|


aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्